Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || सामासिकः ॥ 3 बहु गावाची सथि और अक्षि शब्द से समासान्त षच् प्रत्यय हो, जैसे – दीर्घसक्थः । कल्याणाक्षः । लोहिताक्षः । जो स्त्री हो तो षित होने से ङीष् प्रत्यय होता है । दीर्घसक्थी । कल्याणाक्षी । इत्यादि । बहुब्रीहाविति किम् । पश्मसकूथि । परमाक्षि । सक्थ्यक्ष्णोरिति किम् । दीर्घजानुः । सुबाहुः । स्वाङ्गादिति किम् दीर्घसक्थिशकटम् | स्थूलातिरितः ॥ गुर्दारुणि ॥ ५ । ४ । ११४ ॥ दारु अर्थ में अगुलि शब्दान्त बहुब्रीहि समास से समासान्त षच् प्रत्यय हो । द्वे अङ्गुली यस्य द्वयङ्गुलम् । व्यङ्गुलम् । चतुरङ्गुलं दारु | दारुणीति किम् । पन्चाङ्गुलिईस्तः || द्वित्रिभ्यां ष मूर्भः ॥ ५ । ४ । ११५ ।। I द्वि और त्रि से पर मूर्द्धन शब्द से बहुब्रीहि समास में समासान्त ष प्रत्यय हो । जैसेद्विमूर्द्धः। त्रिमूर्द्धः । द्वित्रिभ्यामिति किम् । उच्चैर्मूर्द्धा ॥ Acharya Shri Kailassagarsuri Gyanmandir अपूरणीप्रमाण्योः || ५ । ४ । ११६ ।। जो पूरण प्रत्ययान्त और प्रमाणी शब्दान्त बहुब्रीहि उस से समासान्त अपू प्रत्मय हो । जैसे - कल्याणी पञ्चमी यासां रात्रीणाम् ताः कल्याणीपञ्चमा रात्रयः । कल्याणीदशमा रात्रयः । स्त्रीप्रमाणी येषां ते स्त्रीप्रमाणा: कुटुम्बिनः । भार्याप्रधाना इत्यर्थः ॥ 1 वा० – प्रधानपूरणीग्रहणं कर्त्तव्यम् ॥ -- इह माभूत् । कल्याणीपञ्चमी अस्मिन् पक्षे कल्याण पञ्चमीकः ॥ 1 वा० - नेतुर्नक्षत्र उपसंख्यानम् || मृगो नेता आसां रात्रीणां ता मृगनेत्रा रात्रयः । पुष्यनेत्राः । नक्षत्र इति किम् । देवTags: ॥ वा० - छन्दसि च नेतुरुपसंख्यानम् ॥ विद्याधर्मनेत्रा देवाः । खोमनेत्राः ॥ . वा० - मासात्प्रत्ययपूर्वपदात् ठन्विधिः ॥ पन्चको मासोऽस्य पञ्चकमासिकः । कर्मकाराः । दशकमासिका ॥ ६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77