________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| सामासिकः ॥
Acharya Shri Kailassagarsuri Gyanmandir
वि० समास को प्राप्त हों सो तत्पुरुष समास हो । मूल पदेशं भुङ्क्ते । मूल केनोपदेश
भुङ्क्ते । उच्चैःकारं समाचष्टे ! उच्चकारेण वा । अंत्येव ॥ वा० – पर्य्याप्तिवचनेष्वलमर्थेषु ॥
--
पर्य्याप्तो भोक्तुम् । प्रभुभक्तुम् । समर्थो भोक्तुम् ||
क्त्वा च ॥ २ । २ । २२ ॥
३३
तृतीया प्रभृति शब्द क्त्वा प्रत्यय के साथ समास को प्राप्त वि० हों । उच्चैः कृत्य । उच्चैःकृत्वा ॥
* शेषो बहुव्रीहिः ।। २ । २ । २३ ॥
शेषः अर्थात् उक्त समासों को छोड़ के जो आगे समास कथन करते हैं सो बहुब्रीहि है | यह अधिकार सूत्र भी है ||
अनेकमन्यपदार्थे || २ । २ । २४ ।।
जो अन्य पद के अर्थ में वर्त्तमान अनेक सुबन्त, सो सुबन्त के सङ्ग समास को प्राप्त हो उस को बहुब्रीहि जानो । * विशाले नेत्रे यस्य स विशालनेत्रः । बहु धनं यस्य स बहुधनो बहुधनको वा पुरुषः । एक प्रथमा विभक्ति के अर्थ को छोड़ कर सब विभक्ति के अर्थों में बहुब्रीहि समास होता है । प्राप्तमुदकं यं ग्रामम् स प्राप्तोदको ग्रामः ॥ ऊढो रथो येन स ऊढरथोऽनवान् । उपहृतमुदकं यस्मै स उपहृतोदकोऽतिथिः । उद्धृत श्रोदनो यस्याः सा उद्धृतौदना स्थाली ! अच् अन्तो यस्य स अनन्तो धातुः । वीराः पुरुषा यस्मिन् ग्रामे स वीरपुरुषो ग्रामः । परन्तु प्रथमा के अर्थ में नहीं होता है । वृष्टे मेघे गतः । अनेक ग्रहणं किम् । बहूनामपि यथा स्यात् । सुसूक्ष्मजटकेशः । इत्यादि ॥ वा० - बहुब्रीहिः समानाधिकरणानामिति वक्तव्यम् ॥ व्यधिकरणानां गाभूत् । पञ्चभिर्भुक्तमस्य ||
* यहांतक कुगति और प्रादि प्रयुक्त तत्पुरुष समास आया इस ब्रीहि का अधिकार चला है ।
For Private and Personal Use Only
के आगे बहु
+ इस बहुबीहिसमास के विग्रह में प्रथमा और अन्य पदार्थ में द्वितीया आदि विभक्तियों के प्रयोग होते हैं, जैसे नेत्र शब्द प्रथमा और यत् शब्द से षष्ठी हुई है वैसे सर्वत्र समझो ॥