________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामामिकः ॥
वा०-अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्तः खट्वाम् । अतिखट्वः । अतिमालः ॥
वा०-अवादयः क्रुष्टाद्यर्थे तृतीयया ॥ अवक्रुष्टः कोकिलया अवकोकिलः ॥
__ वा.-पर्यादयो ग्लानाद्यर्थे चतुझं ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः । अलं कुमायौँ । अलंकुमारिः ।।
वा-निरादयः क्रान्ताद्यर्थे पञ्चम्या ।। निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः। निर्वाराणसिः। निष्क्रान्तः सभायाः निःसभः॥
वा०-प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषधी वक्तव्यः ॥ वृक्ष प्रति विद्यातते विद्युत् । साधुर्देवदत्तो मातरं प्रति ॥
उपपद मतिङ् ।। २ । २ । १६ ॥ जो तिङ् वर्जित उपपद है सो समर्थ सुबन्त के साथ नित्य समास को प्राप्त हो सो तत्पुरुष समास हो । जैसे-कुम्भकारः । नगरकारः । इत्यादि ॥
न पूजनात् । ५ । ४ । ६६ ॥ पूजन वाची से परे समासान्त प्रत्यय न हो । जैसे गजा । अतिराजा। सुसखा । अतिसखा । सुगौः । अतिगौः ॥
अमैवाव्ययेन ॥ २ । २ । २ ॥ जो उपपद अव्यय के साथ समास हो तो अम् अव्यय ही के साथ हो अन्य के सङ्ग नहीं । स्वादुंकारं भुङ्क्ते । लवणंकारं भुङ्क्ते । संपन्नंकारं भुङ्क्ते । अमैवेति किम् । नेह भवति कालो भोक्तुम् । एवकारकरणमुपपदविशेषणार्थम् । अमैव यत्तुल्यविधानमुपपदं तस्य समासो यथा स्यात् । अमा चान्येन च यत्तुल्यविधानं तस्य माभूत् । अग्रेभुक्तवा । अग्रेभोजम् ॥
तृतीयाप्रभृतीन्यन्यतरस्णाम् ॥ २ ॥ २ ॥ २१॥ ( उपदंशस्तृतीयायाम् ) । यहां से ले के जो उपद हैं वे अम् अव्यय के साथ
For Private and Personal Use Only