________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः ॥
हो, जैसे- होनुरन्तवासी । होतुः पुत्रः । पितुरन्त वासी । पितुः पुत्रः । ऋत इति किम् । भाचार्यपुत्रः । मातुल पुत्रः ॥
विभाषा स्वस्पत्योः ॥ ६ । ३ । २४ ॥
कारान्त विद्या सम्बन्धी और ऋकारान्त योनि सम्बन्धियों से स्वस तथा पति उत्तरपद परे हो तो वि० षष्ठी का अलुक् हो । जैसे-मातुः व्वसा । मातुः स्वसा । मातृष्वसा । पितु स्वसा । पितुःण्वसा । पितृष्वसा । दुहितुः पतिः। दुहितृपतिः । ननान्दुः पनिः । ननान्हपतिः ।
नित्यं क्रीडा जीविकयोः॥ २॥ २ । १७ ।। क्रीडा और जीविका अर्थ में षष्ठी सुबन्त के साथ नित्य समास पाये । जैसे(क्रीडा) उद्दालकपुष्पभञ्जिका । वारणपुष्पप्रचायिका (जीविका ) दन्तलेखकः । पुस्तक लेखकः । क्रीडाजीविकयोरिति किम् । ओदनस्य भोजकः * ॥
कुगतिपादयः ॥ २ ॥ २ ॥ १८ ॥ कु अव्यय गतिसंज्ञक और प्रादिगणस्थ शब्द समर्थ सुबन्त के साथ समास को प्राप्त हों । जैसे -कु । कुत्सितः पुरुषः कुपुरुषः । गति । उररीकृतम् । यदूरीकरोति । प्रादयः ॥
था०-दुनिन्दायाम् ।। दुष्पुरुषः ।।
वा. स्वतीपूजायाम् ॥ सु और अति ये पूजा अर्थ में ही समास को प्राप्त हों । शोभनः पुरुषः सुपुरुषः । प्रति पुरुषः ॥
वा-श्राङीषदर्थे ॥ भापिङ्गलः । आकडारः । दुष्कृतम् । अतिस्तुतम् । आबद्धम् ॥
वा-प्रादयो गताद्यर्थे प्रथमया ॥ प्रगत आचार्यः प्राचार्यः । प्रान्तेवासी ॥
* यहांतक षष्ठी तत्पुरुष पाया इस के आगे पुनस्तत्पुरुष का प्रकरण चला है ।
For Private and Personal Use Only