________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। सामामिकः ।।
वा०--अर्थेन नित्यममासवचनं सर्वलिङ्गना च वक्तव्या॥
जैसे-ब्राह्मणार्थ पयः । ब्रह्मणार्थी यवागूः। ब्राह्मणार्थः कम्बलः। कृमिभ्यो बलिः । कृमिवलिः । गोहितम् । मनुष्यहितम् । गोमुखम् । गोरक्षितम् । अश्वरक्षितम् ।
वैयाकरणाख्यायां चतुर्थ्याः ॥ ६ । ३ । ७ ॥ जो उत्तरपद परे हो तो वैयाकरणों की आख्या अर्थात् संज्ञा विषय में आत्मन् शब्द से परे चतुर्थी का भलुक् हो । प्रात्मनेभाषा । भात्मनेपदम् ॥
परस्य च ॥ ६ । ३।८॥ __ जो वैयाकरणों की आख्या अर्थ में उत्तरपद परे हो तो पर शब्द से परे चतुर्थी का अलुक् हो । जैसे परस्मैपदम् । परस्मैभाषा ॥
पञ्चमी भयेन ॥ २।। ३७॥ जो पञ्चभ्यन्त सुबन्त, भय सुबन्त के सङ्ग समास को प्राप्त हो सो पम्चमी तत्पुरुष हो * जैसे-वृकेभ्यो भयम् । वृकभयम् । चोरभयम् । दस्युभयम् ॥
वा०-भयभीतभीतिभीभिरिति वक्तव्यम् । जैसे-वृकेभ्यो भीतः वृकभीतः । वृकभीतिः, वृकभीः ।। __ अपेतापोढमुक्तपतितापत्रस्तरल्पशः ।। २ । १ । ३८॥
जो पञ्चम्यन्त प्रातिपदिक, अपेत अपोढ मुक्त पतित और अपत्रस्त इन सुबन्तों के साथ समास होता है सो पञ्चमी तत्पुरुष हो । जैसे सुखादपेतः सुखापेतः । दुःखा. पेतः । कल्पनापोढः । कृच्छान्मुक्तः । चक्रमुक्तः । वृक्षपतितः । नरकापत्रस्तः । अल्पशः अर्थात् पञ्चमी अल्पशः समास पावे । सब पञ्चमी नहीं । इस से प्रासादात् पतितः । भोजनादपत्रस्तः, इत्यादि में नहीं होत! ॥ .
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ॥ २॥ १ ॥ ३९ ॥
जो स्तोक अन्तिक दूर और इनके तुल्य पञ्चम्यन्त हैं वे तान्त सुबन्त के साथ समास पावें सो पञ्चमी तत्पुरुष हो ।
अलुगुत्तरपदे ॥ ६ । ३ । १॥ . अलुक् और उत्तरपद इन दो पदों का अधिकार किया है। * यहां से पञ्चमी तत्पुरुष का आरम्भ है ॥
For Private and Personal Use Only