Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः। an पूर्वकाल यह अर्थ का ग्रहण है । पूर्वकाल । एक । सर्व । नरत् । पुराण । नव और केवल । सुबन्त शब्द, समानाधिकरण सुबन्त के साथ. समास पावे * जैसे-पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । कृष्टसमीकृतम् । दग्धप्ररूढम् । एका चासौ शाटौ च एकशाटी । सर्वे च ते वेदाश्च सर्ववेदाः । जरञ्चासौ वैद्यश्च जरद्वैद्यः । पुराणान्नम् । नवान्नम् । केवलान्नम् । समानाधिकरणनेति किम् । एकस्याः शाटी ॥ दिकसंख्ये संज्ञायाम् ॥ २ ॥ १५० ॥ संज्ञा के विषय में दिक् और संख्यावाची शब्द समानाधिकरण के साथ समास पायें। सामानाधिकरण की अनुवृत्ति पाद की समाप्ति पर्यन्त जाननी । पूर्वेषु कामशगी। अपरेषु कामशमी । संख्या । पचाम्राः । सप्तर्षयः । संज्ञायामिति किम् । उत्तराः वृक्षाः । पन्च ब्राह्मणाः ।। तद्धितार्थोत्तरपदसमाहारे च ॥ २ । १ । ५१ ॥ दिग् वाची शब्द और संख्यावाची शब्द तद्धित अर्थ में तथा उत्तरपद परे हो तो समाहार अर्थ में समानाधिकरण के साथ समास को प्राप्त हों । पूर्वस्यां शालायां भवः पौर्वशालः । श्रौत्तरशालः । नापरशालः । उत्तरपदे । पूर्वा शाला प्रिणा यस्य स पूर्वशालाप्रियः । अपरशालाप्रियः । संख्यातद्धितार्थे । पाञ्चनापितिः । पाञ्चकपालः । उत्तरपदे । पञ्चगवधनः । समाहारे । पञ्चकपालानि. समाहृतानि यस्मिस्तत्पञ्चकपालं गृहम् । पञ्चफली । दशपूली । पञ्चकुमारि । दशकुमारि । दशग्रामी । अष्टाध्यायी ॥ संख्यापूर्वो द्विगुः ॥ २ । १ । ५२ ।। जो तद्धितार्थोत्तरपद समाहार में संख्या पूर्व समास है सो द्विगुसंज्ञक होता है। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । दशकपालः । द्विगो गनपत्य इति लुक् । ऐसे ही समासान्त तथा ङीष् इत्यादि कार्य जानने चाहिये । पञ्चनावप्रियः । तावच्छती ।। कुत्सितानि कुत्सनैः ।। २ । १ । ५३ ॥ जो कुत्सितवाची. सुबन्त का कुत्सन वचन सुबन्तों के साथ समास हो सो तत्पुरुषसंज्ञक हो । जैसे-वैयाकरणखसूचिः । निष्पतिभ इत्यर्थः । याज्ञिककितवः । अयाज्य * यह समास बहुधा प्रथमा विभक्ति में आता है इसलिये प्रथमा तत्पुरुष और कर्मधारय समास भी कहते हैं । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77