Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः॥ याजनतृष्णापरः • मीमांसकदुर्दुरूटः । नास्तिकः : कुत्सितानीति किम् । वैयाकरणश्चौरः। कुत्सनैरिति किम् । कुत्सितो ब्राह्मणः ।। पापाणके कुत्सितैः ॥ २॥ १ ॥ ५४ ।। जो पाप और प्राणक सुबन्त का कुत्सित सुबन्तों के साथ समास हो सो समानाधिकरण हो । जैस-यापनापितः । पापकुलाल: । अणकनापितः । अणकुलालः ॥ . उपमानानि सामान्यवचनैः ॥ २ ॥ १ ॥ ५ ॥ जो ( स० * ) उपमानवाची सुबन्त का सामान्य वचन सुबन्तों के साथ समास हो सो । शस्त्रीवश्यामा । शस्त्रीश्यामा देवदत्ता । कुमुदश्यनी । मगद्गदा । घन इव श्यामः घनश्यामो देवदत्तः । उपमानानीति किम् । देवदत्ता श्यामा । सामान्यवचनैरिति किम् । पर्वता इव वलाहकाः ।। उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥२ । १ । ५६ ॥ जो उपमित अर्थात् उपमेयवाची मुबन्त का व्याघ्रादि सुबन्तों के साथ समास हो । सो० । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषसिंहः । सिंह इव ना नृसिंहः । सामान्याप्रयोगे इति किम् । पुरुषो व्याघ्र इव शूरः ।। विशेषणं विशेष्येण बहुलम् ॥२।१। ५७ ॥ जो विशेषणवाची सुबन्त का विशेष्यवाची समानाधिकरण सुबन्त के साथ समास हो । सो० । नीलञ्च तदुत्पलञ्च नीलोत्पलम् । रक्तोत्पलम् । बहुलवचनं व्यवस्थार्थम् । कचिन्नित्यसमास एव । कृष्णसर्पः । लोहितशालिः । क्वचिन्न भवत्येव रामो जामदग्न्यः । अर्जुनः कार्तवीर्यः । कचिद्विकल्पः । नीलमुत्पलम् नीलोत्पलम् ॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥२।१।५८॥ पूर्व, अपर, प्रथम, चरम, जघन्य, समान, मध्य, मध्यम और वीर जो इन सुबन्तों का समानाधिकरण सुबन्तों के साथ समास हो सो । पूर्वश्वासौ पुरुषश्च पूर्वपुरु. षः । अपर पुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः । मध्यपुरुषः मध्यमपुरुषः । वीरपुरुषः ॥ * इस संकेत से समानाधिकरण तत्पुरुष जानना ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77