________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥मामासिकः ॥
कृत्यतुल्याख्या अजात्या ॥ २ । । ६८॥ कृत्य प्रत्ययान्त और तुल्य तथा तुल्य के समानार्थ जो सुबन्त, सो जातिवर्जित सुबन्त के साथ समास पावे सो समानाधिकरण तत्पुरुष कर्मधारय समास हो । जैसे भाज्यं च तदुष्णञ्च भोज्योष्णम् । भोज्यलवणम् । पानीयशीनम् । तुल्याख्या । तुल्यश्वेतः । तुल्यमहान् । सदृशश्वेतः । सदृशमहान् । अजात्येति किम् । रक्षणीया मनुष्यः ।। - वर्णों वर्णन ॥२।१ । ६६ ।।
वर्ण विशेषवाची समानाधिकरण, सुबन्त के साथ वर्ण विशेषवाची सुयन्त सगास पाये सो• । कृष्णसारङ्गः । लोहितसारङ्गः * | कृष्णशबलः । लोहितशबलः ॥
कुमारः श्रमणादिभिः ॥ २ । १ । ७० ॥ कुमार शब्द, श्रमण आदि सुबन्तों के साथ समास पावे सो० । कुमारी श्रमणा कुमारश्रमणा । कुमारी प्रव्रजिता कुमारप्रमजिता । कुमारी कुलटा कुमारकुलटा । इत्यादि ।
चतुष्पादो गर्भिण्या ॥२।१ । ७ ॥ चतुष्पाद्वाची सुबन्त, गर्भिणी सुबन्त के साथ समास पावे सो तत्पुरुष हो । जैसेगोगर्भिणी । अजागर्भिणी । महिषीगर्भिणी ॥
प्राप्तपन्ने च द्वितीयया ॥ २ ॥ २ ॥ ४ ॥ प्राप्त और आपन्न सुबन्त, द्वितायान्तसुबन्त के साथ समास को प्राप्त हों । जैसेप्राप्तो जीविकाम् प्राप्त नीविकः । जीविकाप्राप्त इति वा । आपन्नो जीविकाम् आपन्नजीविकः । जीविकापन्न इति वा ॥
कालाः परिमाणिना ॥ २ । २ । ५ ॥ कालबाची सुवन्त, परिमाणवाची सुबन्त के साथ समास को प्राप्त हो सो तत्पुरुष हो । जैसे--मासो जातोऽस्य स मासजातः । संवत्सरजातः । द्वयहजातः । व्यहजातः ।।
नत्र ॥ १।२।६॥ नम् समर्थ सुबन्त के साथ समास पावे सो न तत्पुरुष हो । जैसे-न ब्राह्मणः अब्राह्मणः । अवृषलः ॥
* अनेक शब्द समस्त हो के एकही पदार्थ के वाचक हो ।
For Private and Personal Use Only