Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | सामामिकः ॥ Acharya Shri Kailassagarsuri Gyanmandir २५ श्रेण्यादयः कृतादिभिः ।। २ । १ । ५६ ।। श्रेणि आदि सुन्तों का कृत आदि सुबन्तों के साथ समास हो । सो० । वा० - श्रेण्यादिषु च्व्यर्थवचनम् ॥ जैसे- अश्रेणयः । श्रेण्यः कृताः श्रेणीकृता वणिजो वसन्ति । व्यन्तानान्तु कुगतिप्रादय इत्यनेन नित्यसमासः ॥ क्तेन नञ्चि शिष्टेना आनञ् ।। २ । १ । ६० ।। जो नञ् रहित क्तान्त सुबन्त का नञ् विशिष्ट कान्त सुबन्त समानाधिकरण के साथ समास हो सो० । जैसे—कृतं च तदकृतम् । कृताकृतम् । भुक्ताभुक्तम् । पीतापीतम् | उदितानुदिनम् । अशितानशितेन जीवति । क्लिष्टाक्लिष्टेन वर्त्तते ॥ वा० - कृतापकृतादीनामुपसंख्यानम् ॥ कृतापकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । यातानुयातम् । क्रयाक्रयिका | पुटापुटिका | फलाफलिका | मानोन्मानिका ॥ बा० - समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ।। शाकप्रधानः पार्थिवः शाकपार्थिवः । कुतपसौश्रुतः । श्रजातौस्वलिः || सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः || २ | १ | ६१ ॥ जो सत्, महत्, परम, उत्तम, उत्कृष्ट, सुबन्तों का पूज्यमान सुबन्तों के साथ समास हो सो० । जैसे - सत्पुरुषः । महापुरुषः । परमपुरुष । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूज्यमानैरिति किम् । उत्कृष्टो गौः कर्द्दमात् ।। For Private and Personal Use Only वृन्दारकनागकुञ्जरैः पूज्यमानम् || २ | १ | ६२ ॥ जो वृन्दारक नाग कुञ्जर सुबन्तों के साथ पूज्यमान अर्थों के वाचक सुबन्त के साथ समास हो । सो० | गोवृन्दारकः । श्रश्ववृन्दारकः । गोनागः । श्रश्वनागः । गोकुञ्जरः । पूज्यमानमिति किम् | सुसीमो नागः ॥ कतर कतमौ जातिपरिप्रश्ने || २ | १ | ६३ ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77