________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः॥
meron .mmmmm पूर्व अपर अधर उत्तर ये सुबन्त, एकदेशवाची अर्थात् अवयववाची सुबन्त के साथ समास पावें । एक * अधिकरण अर्थात् एक द्रव्य व.च्य हो तो । षष्ठी समासापवादोऽयं योगः । पूर्व कायस्य पूर्वकायः । अपरकायः । अधरकायः । उत्तरकायः । एकदेशिनेति किम् । पूर्व नाभेः कायस्य । एकाधिकरण इति किम् । पूर्व छात्राणामामन्त्रय ॥
अर्द्ध नपुंसकम् ॥ २ ॥ २ ॥ २ ॥ जो नपुंसक लिङ्ग अर्द्ध शब्द, एक देशी एकाधिकरण सुबन्त के साथ समास को प्राप्त हो सो तत्पुरुष हो । जैसे-अर्द्ध पिप्पल्या: अर्द्धपिप्पली । अर्द्धकौशातकी । नपुंसकमिति किम् । ग्रामार्द्धः । नगराः । एकदेशिनेत्येव । भर्द्ध प्रामस्य देवदत्तस्य । एकाधिकरण इत्येव । अर्द्ध पिप्पलीनाम् ।।
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ॥ २ ॥ २ ॥३॥ द्वितीय, तृतीय, चतुर्थ और तुर्य ये सुबन्त, एकदशि एकाधिकरण सुबन्त के साथ समास को प्राप्त हो सो तत्पुरुष हो । द्वितीयं भिक्षायाः द्वितीयभिक्षा । षष्ठीसमासः । पक्षे भिक्षाद्वितीयं वा । तृतीयं भिक्षायाः तृतीयभिक्षा । भिक्षातृतीयं वा । चतुर्थ भिक्षायाः चतुर्थभिक्षा । भिक्षाचतुर्थ वा । एकदेशिनेत्येव । द्वितीयं भिक्षायाः भिक्षुकस्य । एकाधिकरण इत्येव । द्वितीयं भिक्षाणाम् ।।
. वा-चतुष्पाज्जातिरिति वक्तव्यम् ॥ ___ इह माभूत् । कालाक्षी गर्भिणी । स्वस्तिमती गर्भिणी । चतुष्पाद इति किम् । ब्राक्षणी गर्भिणी ॥
मयूरव्यंसकादयश्च । २ । १ । ७२ ॥ मयूरध्यसक आदि शब्द निपातन किये हैं सो० । जैसे-मयूरव्यसकः । छात्रव्यं
सकः॥
इति समानाधिकरणः कर्मधारयस्तत्पुरुषः समाप्तः ॥
अथैकाधिकरणस्तत्पुरुषः ॥ पूर्वापराधरोत्तरमेकदोशनकाधिकरणे ॥ २ ॥ २ ॥१॥
For Private and Personal Use Only