________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः
जो जाति के परिप्रश्न अर्थ में वर्तमान कतर कतग प्रत्ययान्त सुबन्त का समा नाधिकरण सुबन्त के साथ समाग हो सो० । जैसे-कतरकठः । कतरकलापः । कतम कठः । कत्तम कलापः । जातिपरिश्न इति किम् । कतरा भवतोदेवदत्तः । कतमो भवन दवदतः ।।
किं पे ॥ २ । १ । ६४ ॥
किम् शब्द का क्षेप अर्थ में मुबन्त के साथ समास हो सो० । जैसे-कि राना यो न रक्षति । किं सखा योऽभिद्राति । किं गौः यो न वहति ॥
किमः क्षेपे ॥ ५ । ४ । ७० ॥ वा अर्थ में जो किम् शब्द उस से समासान्त, प्रत्यय न हो * ॥ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहयष्कयणीप्रवक्त:श्रोत्रि
याध्यापकधूत्तर्जातिः ।। २ । १ । ६५ ॥ जो पोटा, युवति, स्तोक, कतिपय, गृष्टि, धेनु, वशा, बेहद, वष्कयणी, प्रवक्त, श्रोत्रिय, अध्यापक, धूर्त इन सुबन्तों का जातिवाची सुबन्तों के साथ समास होता है यह तत्पुरुष हो । जैसे - इभा चासौ पोटा च इसपोट । इभयुवतिः । अग्निम्तोकः । उदश्वित्कतिपयम् । गोगृष्टिः । गोधेनुः । गोनशा । गोदेहत् । गोवष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूतः । जातिरिति किम् । देवदतः प्रवक्ता ॥.
प्रशंमावचनैश्च ॥ २ । १ । ६६ ॥
जातिवाची सुबन्त, प्रशंसावाची पुवन्तों के साथ समास को प्राप्त हो सो. (जैसेगोप्रकाण्डम् । अश्वप्रकाण्डम् । गोमतल्लिका । गोगचर्चिका । अश्वमचर्षिका । जातिरिति किम् । कुमारीमतल्लिका ।।।
युवा खलतिपलितबलिनजरतीभिः ॥ २।१।६७ ॥
खलति, पलित, बलिन और जरती, इन सुबन्तों के साथ युवन सुबन्त समास को प्राप्त हो सो तत्पुरुष हो । युदाखलतिः युवखलतिः । युवतिः खलति युवखलतिः । युवा पलितः युवपलितः । युवतिः पलिताः युवपलिता । युवा बलिनः युवबलिनः। युवातिबलिना । युवबलिना । युवाजरन् युवजरन् । युवतिजरती युवजरती ॥
* किंराजा आदि उदाहरणों में टच प्रत्यय न हुअा।।
For Private and Personal Use Only