________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः ॥
वा. हृद्द्युभ्यां ङः॥ .. ओ उत्तर पद परे हो तो हृद् और दिव से परे सप्तमी का अलुक् हो । जैसे-हदिस्पृक् । दिविस्पृक् ।।
कारनानि च प्राचां हलादौ ॥ ६ । ३.१ ॥ कारनाम हलादि उत्तरपद परे हो तो प्राचीनों के मत में हलन्त और अदन्त से परे सप्तमी का अलुक् हो । जैसे-स्पेशाणः । मुकटेकापिणम् । हले द्विपदिका । हले त्रिपदिका । कारनाम्नीति किम् । अभ्यर्हिते पशुः । प्राचामिति किम् । यूथे पशुः । यूथपशुः । हलादाविति किम् । अविकटे उरणः अविकटोरणः । हलदन्तादित्येव । नद्यां दोहनी नदीदेोहनी ॥
मध्याद्गुरौ ॥ ६ । ३ । ११ ॥ मध्येगुरुः ।।
वा.-अन्ताश्चेति वक्तव्यम् ॥ अन्तेगुरुः ॥
अमूर्खमस्तकात्स्वागीदकामे ॥ ६ । ३ । १२ ।। जो कामवर्जित उत्तरपद परे हो तो मूर्द्ध और मस्तक भिन्न हलन्त और अदन्त से परे सप्तमी का अलुक् हो । जैसे-कण्ठे कालो यस्य सः कण्ठेकालः । उरसिलोमा । उदरेमणिः । अमूर्द्धगस्तकादिति किम् । मूर्द्धशिखः । मस्तकशिखः । अकाम इति किम् । मुखे कामो यस्य मुखकामः । स्वाङ्गादिति किम् । अनशौण्डः । हलदन्तादिति किम् । अङ्गुलित्राणः । जङ्घावलिः ।।
बन्धे च विभाषा ॥ ६ । ३ । १३ ॥ जो घमन्त बन्ध उत्तरपद परे हो तो विकल्प करके हलन्त और अदन्त से परे सप्तमी का अलुक् हो । जैसे-हस्ते बन्धः हस्तबन्धः । चक्रे बन्धः चक्रवन्धः॥
तत्पुरुषे कृति बहुलम् ॥ ६ । ३ । १४ ।। तत्पुरुष समास में कृदन्त उत्तरपद परे हो तो सप्तमी का अलुक बहुल करके हो । अर्थात् कहीं २ हो । स्तम्बरमः । कर्णेजपः । नच भवति । कुरुचरः। मद्रचरः।।
For Private and Personal Use Only