Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ - - - सज्ञायाम् । २।। ४४ ॥ सझा अर्थ में जो सप्तम्यन्त सुबन्त, मबन्त के मङ्ग समाय पावे सो सप्तमी तत्पुरुष समास होता है । जैसे - भरण्ये तिलकाः । अरण्ये माषाः । वने किशुकाः । हलदन्ता सप्तम्याः सञ्ज्ञायामित्यलुक् ।। तेनाहोरात्रावयवाः । २ . १। ४५ ॥ जो दिन और रात्रि के अवयववाची सप्तम्यन्त सुबन्त प्रातिपदिक, तान्तसुबन्त के साथ समास को प्राप्त हो सो सप्तमी तत्पुरुष समास हो । जैसे -पूर्वाह्रकृतम् । अपराहकृतम् । पूर्वरात्रकृतम् । पररात्रकृतम् । अवयवग्रहणं किम् । अहनि भुक्तम् । रात्रीकृतम् । तत्र ॥२।१।४६ ॥ जो तत्र सप्तम्यन्त सुबन्त, क्तान्त सुबन्त के साथ समास पावे सो सप्तमी तत्पुरुष हो । जैसे-तत्र भुक्तम् । तत्र पीतम् । तत्र मृतः ॥ क्षेपे ॥ २ । १ । ४७ ॥ जो क्षेप नाम निन्दा अर्थ में सप्तम्यन्त सुबन्त, क्तान्तसुबन्त के साथ समास पावे सो सप्तमी तत्पुरुष हो । अवतप्ते नकुलस्थितम् तवैतत् । उदके विशीर्णम् । प्रवाहे मूत्रितम् । भस्मनि हुतम् । निष्फले यत् क्रियते तदेवात्रोच्यते । तत्पुरुषे कृति बहुलमित्यलुक् ।। पात्रे समितादयश्च ॥ २।१।४८ ॥ पात्रे संमित आदि शब्द निपातन किये हैं क्षेप अर्थ में, सो सप्तमी तत्पुरुष जानना। पात्रे संमिताः । पात्रे बहुलाः । उदरकृमिः । इत्यादि । हलदन्तात्सप्तम्याः संज्ञायाम् ।। ६ । २।९॥ ____ हलन्त । और अदन्त प्रातिपदिक से परे सप्तमी का अलुक् हो जो संज्ञा विषय में उत्तर पद परे हो तो । जैसे-युधिष्ठिरः । त्वचिसारः । अदन्तात् । अरण्ये तिलकाः । भरण्ये माषकाः । वने किंशुकाः । वने हरिद्रकाः । वने बल्वजकाः । पूर्वाहे स्फोटकाः । पे पिशाचकाः। नद्यां कुक्कुटिकाः । नदी कुक्कुटिका । भूम्यां पाशाः । संज्ञायामिति किम् । अक्षशौण्डः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77