________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| सामासिकः ॥
Acharya Shri Kailassagarsuri Gyanmandir
१६
पञ्चम्याः स्तोकादिभ्यः । ६ । ३ । २ ।।
स्तोक आदि प्रतिपादकों से परे उत्तरपद हो तो पञ्चमी विभक्ति का लुक् न हो । जैसे - स्तोकान्मुक्तः । स्वल्पान्मुक्तः । श्रन्तिकादागतः । समीपादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । कृच्छ्राल्लब्धः । क्लेशान्मुक्तः ॥
वा० - शतसहस्रौ परणेति वक्तव्यम् ॥
शतात्पर परश्शताः । सहस्रात्रे परस्सहस्राः । राजदन्तादित्वात्परनिपातः । निपातनात् सुडागमः ॥
सप्तमी शौण्डैः ॥ २ । १ । ४० ॥
जो सप्तम्यन्त सुबन्त शौण्ड आदि सुबन्तों के साथ वि० समास को प्राप्त हो सो सप्तमी तत्पुरुष हो * जैसे—-अतेषु शौण्डः श्रक्षशौण्डः । श्रक्षधूर्तः । श्रक्षकितवः ॥ सिद्धशुष्कपकबन्धैश्च ॥ २ । १ । ४१ ॥
जो सिद्ध, शुष्क, पक्क और बन्ध, सुबन्तों के सङ्ग सप्तम्यन्त सुबन्त का समास होता है । सो सप्तमी तत्पुरुष होता है । जैसे - सांकाश्यसिद्धः ग्रामसिद्धः । श्रातपशुष्कः । छायाशुष्कः । पयःपक्कः । तैलपक्कः । घृतपक्कः । स्थालीपक्कः । चक्रबन्धः । गृहबन्धः ॥ ध्वाङ्क्षेण क्षेपे ॥ २ । १ । ४२ ॥
बा० - ध्वाङ्क्षेणेत्यर्थग्रहणं कर्तव्यम् ॥
For Private and Personal Use Only
जो क्षेत्र अर्थात् निन्दा अर्थ में सप्तम्यन्त सुबन्त, ध्वाङ्क्षवाची सुबन्त के साथ समास पाबे सो सप्तमी तत्पुरुष हो । जैसे- तीर्थेध्वांक्ष इव । तीर्थध्वाङ्क्षः । अनवस्थित इत्यर्थः । तीर्थकाकः । तीर्थवायसः | क्षेत्र इति किम् | तीर्थे ध्वाङ्क्षस्तिष्ठति ॥
1
।
कृत्यैर्ऋणे । २ । १ । ४३ ॥
ऋण अर्थ जाना जाय तो सप्तम्यन्त सुबन्त कृत्य प्रत्ययान्त के साथ समास पावे । मासे देयमृणम् । मासदेयम् । सम्वत्सरदेयम् । पूर्वाह्णे गेयं साम । प्रातरध्येयोऽ 1 ऽनुवाकः । ऋण इति किम् । गासे देया भिक्षा ||
* यहां से आगे सप्तमी तत्पुरुष का अधिकार चला है ॥