________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सामासिकः ॥
हो । तथा तृतीयान्त सुबन्त, अर्थ सुबन्त के संग भी समास हो सौ तृतीया तत्पुरुष हो । उपादानेन विकलः उपादानविकलः । किरिणा काणः किरिकाणः । शकुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थः धान्यार्थः । तत्कृतेनेति किम् । अक्षणा काणः । गुणवचनेनेति किम् । गोभिर्वपावान् । समर्थग्रहणं किम् । त्वं तिष्ठ शंकुलया । खण्डो धावति मुसलेन ॥
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लदणैः ॥ २ । १ । ३१ ॥
तृतीयान्न सुबन्त का पूर्व सदृश सम ऊनार्थ कलह निपुण मिश्र और श्लक्षण सुबन्तों के साथ समास हो सो तृतीया तत्पुरुष हो । जैसे- मासेन पूर्वः मासपूर्वः । संवत्सरपूर्वः । पित्रासदृशः पितृसदृशः । पित्रा समः पितृसमः । माषेणोनम् । माषोनम् । कार्षापणोनम् । मासविकलम् । कार्षापणविकलम् । असिकलहः । वाक्कलहः । वाग्निपुणः । शास्त्रनिपुणः । गुडमिश्रः । तिलमिश्रः । आचारश्वदणः ॥
__ वा०-पूर्वादिष्ववरस्योपसंख्यानम् ॥ मासेनायरः । मासावरः । संवत्सरावरः ।।
. कर्तृकरणे कृता बहुलम् ।। २ । १ । ३२ ॥ कर्ता और करण अर्थ में जो तृतीयान्त सुबन्त सो कृदन्त के साथ कहीं २ समास को प्राप्त होते हैं। वह तृतीया तत्पुरुष समास होता है । जैसे हिना दष्टः । अहिदष्टः । देवदत्तेन कृतम् । देवदत्तकृतम् । ननिर्भिन्नः । नखनिर्भिन्नः । कर्तृकरणे किम् । भिक्षाभिरुषितः । बहुलग्रहणं किम् । दात्रेण लुनवान् । परशुना छिन्न इह समासो न भबति । इह च भवति । पादहारको गलेचा५५ ।।
कृत्यैरधिकार्थवचने ॥ २ । १ । ३३ ॥ कर्ता और करणकारक में जो तृतीयान्त से कृत्य प्रत्ययान्त सुबन्त के सङ्ग वि० समास को प्राप्त हो , अधिकार्थ वचन हो तो । स्तुति निन्दायुक्त वचन को अधिकार्थ वचन कहते हैं । वह तृतीया तत्पुरुष समास कहाता है । जैसे---कर्ता । काकपेया नदी । श्वलेह्यः कूपः । करण । वाष्पच्छेद्यानि तृणानि । घनाघात्यो गुणः । कषताड्यो दुष्टः । वा० कृत्यग्रहणे यण्ण्यतोहणम् । इह माभूत् । काकैः पातव्या इति ॥
अनेन व्य ञ्जनम् ।। २ । १ । ३४ ॥ जो तृतीयान्त व्यजनवाची सुबन्त का अन्नवाची सुचन्त के साथ समास हो
For Private and Personal Use Only