________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| सामासिकः ॥
Acharya Shri Kailassagarsuri Gyanmandir
-१५
बा० श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यानम् ॥
आगमी । ग्रामगमी । ग्रामं गामी । ग्रामगामी । श्रोदनं बुभुक्षुः । श्रोदनबुभुक्षुः ॥ स्वयं तेन ॥ २ । १ । २५ ॥
स्वयं सुबन्त कान्त सुबन्त के संग वि० जो समास हो सो समास तत्पुरुषसंज्ञक हो । जैसे - स्वयं तौ पादौ । स्वयं विलीनमाज्यम् | एकपद्यमैकस्वर्ये च समासत्वाद् भवति ॥ खवाक्षेपे ।। २ । १ । २५ ॥
क्षेप नाम निंदा का है । द्वितीयान्त खट्वा सुबन्त, क्तान्त सुबन्त के संग वि० समास को प्राप्त हो सो समास तत्पुरुषसंज्ञक हो । जैसे - खट्वारोहणं चेह विमार्गप्रस्थामस्योपलक्षणम् सर्वएवायमविनीतः खट्वारूढ इत्युच्यते । खट्वारूढो जाल्मः । खट्वाप्लुतः । अपथस्थित इत्यर्थः । क्षेप इति किम् । खट्वा मारूढः ||
सामि ।। २ । १ । २७ ॥
यह सामि अव्यय अर्द्ध का पर्याय है । जैसे- सामिकृतम् । सामिपीतम् । सामिभुक्तम् ॥
कालाः ।। २ । १ । २८ ॥
जो द्वितीयान्त कालवाची सुबन्त शब्द क्तान्त सुबन्त के साथ समास बि० पावे सो तत्पुरुषसंज्ञक हो । जैसे— परमुहूर्त्ताश्चराचराः । ते कदाचिदहर्गच्छन्ति । कदाचिद्रात्रिम् । अहरतिसृता मुहूर्त्ताः । अहस्संक्रान्ताः । राज्यतिमृता मुहूर्त्ताः । रात्रिसंकाम्ताः । मासप्रमितश्चन्द्रमाः । मासं प्रमातुमारब्धः प्रतिपञ्चन्द्रमा इत्यर्थः ॥
अत्यन्तसंयोगे च । २ । १ । २६ ।।
द्वितीयान्त कालवाची सुबन्त, सुबन्त के संग समास पावे अत्यन्त संयोग भर्थ में । अत्यन्त संयोग नाम सर्वसंयोग का है। जैसे - मुहूर्त्तं सुखम् | मुहूर्त्तसुखम् । सर्वरात्र कल्याणी । सर्वरात्रशोभना ॥
For Private and Personal Use Only
तृतीया तत्कृतार्थेन गुणवचनेन * । २ । १ । ३० ॥
जो तृतीयान्त सुबन्त ( तत्कृतेन ) अर्थात् तृतीयार्थकृतगुणवचन के साथ समास
* यहां से भागे तृतीया तत्पुरुष समास का श्रारम्भ जानो ||