Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || सामासिकः ॥ Acharya Shri Kailassagarsuri Gyanmandir -१५ बा० श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यानम् ॥ आगमी । ग्रामगमी । ग्रामं गामी । ग्रामगामी । श्रोदनं बुभुक्षुः । श्रोदनबुभुक्षुः ॥ स्वयं तेन ॥ २ । १ । २५ ॥ स्वयं सुबन्त कान्त सुबन्त के संग वि० जो समास हो सो समास तत्पुरुषसंज्ञक हो । जैसे - स्वयं तौ पादौ । स्वयं विलीनमाज्यम् | एकपद्यमैकस्वर्ये च समासत्वाद् भवति ॥ खवाक्षेपे ।। २ । १ । २५ ॥ क्षेप नाम निंदा का है । द्वितीयान्त खट्वा सुबन्त, क्तान्त सुबन्त के संग वि० समास को प्राप्त हो सो समास तत्पुरुषसंज्ञक हो । जैसे - खट्वारोहणं चेह विमार्गप्रस्थामस्योपलक्षणम् सर्वएवायमविनीतः खट्वारूढ इत्युच्यते । खट्वारूढो जाल्मः । खट्वाप्लुतः । अपथस्थित इत्यर्थः । क्षेप इति किम् । खट्वा मारूढः || सामि ।। २ । १ । २७ ॥ यह सामि अव्यय अर्द्ध का पर्याय है । जैसे- सामिकृतम् । सामिपीतम् । सामिभुक्तम् ॥ कालाः ।। २ । १ । २८ ॥ जो द्वितीयान्त कालवाची सुबन्त शब्द क्तान्त सुबन्त के साथ समास बि० पावे सो तत्पुरुषसंज्ञक हो । जैसे— परमुहूर्त्ताश्चराचराः । ते कदाचिदहर्गच्छन्ति । कदाचिद्रात्रिम् । अहरतिसृता मुहूर्त्ताः । अहस्संक्रान्ताः । राज्यतिमृता मुहूर्त्ताः । रात्रिसंकाम्ताः । मासप्रमितश्चन्द्रमाः । मासं प्रमातुमारब्धः प्रतिपञ्चन्द्रमा इत्यर्थः ॥ अत्यन्तसंयोगे च । २ । १ । २६ ।। द्वितीयान्त कालवाची सुबन्त, सुबन्त के संग समास पावे अत्यन्त संयोग भर्थ में । अत्यन्त संयोग नाम सर्वसंयोग का है। जैसे - मुहूर्त्तं सुखम् | मुहूर्त्तसुखम् । सर्वरात्र कल्याणी । सर्वरात्रशोभना ॥ For Private and Personal Use Only तृतीया तत्कृतार्थेन गुणवचनेन * । २ । १ । ३० ॥ जो तृतीयान्त सुबन्त ( तत्कृतेन ) अर्थात् तृतीयार्थकृतगुणवचन के साथ समास * यहां से भागे तृतीया तत्पुरुष समास का श्रारम्भ जानो ||

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77