Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ जली समाहृतौ । द्वयजलम् । त्रयजलम् । द्विगोरित्येव । द्वयोरञ्जलिः । द्वयम्जलिः । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिम्यां क्रीतः द्वयञ्जलिः । व्यञ्जलिः । प्राचामित्येव । द्वयञ्जलिप्रियः ॥ अनसन्तानपुंसकाच्छन्दसि ॥ ५ । ४ । १०३ ।। नपुंसक लिङ्गवाची जो अनन्त और असन्त तत्पुरुष उस से समासान्त टच् प्रत्यय हो । वेद के विषय में । हस्तिचर्मे जुहोति । वृषभचर्मेऽभिषिञ्चतिः । असन्तात् । देवच्छन्दसानि । मनुष्यच्छन्दसानि । अनसन्तादिति किम् । विश्वदारु जुहोति । नपुंसकादिति किम् । सुत्रामाणं पृथिवीं द्यामनेहसम् । अनसन्तानपुंसकाच्छन्दसि वा वचनम् । ब्रमसाम । देवच्छन्दः । ब्रह्मसामम् । देवच्छन्दसम् ॥ ब्रह्मणो जानपदाख्यायाम् ॥ ५। ४ । १.४॥ अमन् शब्दान्त तत्पुरुष से समासान्त टच् प्रत्यय हो जानपद की भाल्या अर्थ में । सुराष्टेषु ब्रह्मा । सुराष्ट्रब्रह्मः । भवन्तिब्रह्मः । पञ्चालब्रह्मः । जानपदाख्यायामिति किम् । देवब्रह्मा नारदः ॥ कुमहद्भथामन्यतरस्याम् ॥ ५।४।१०५॥ कु और महत् से परे जो ब्रह्मन् शब्द सो अन्त में जिस के उस तत्पुरुष से समासान्त टच् प्रत्यय हो । कुब्रह्मः । कुब्रह्मा । महानमः । महाब्रह्मा । ब्रामणपर्यायो ब्रह्मन् शब्दः ॥ द्वितीयाश्रितातीतपतितगतात्यस्त प्राप्तापनैः ॥ २ । १ । २४ ॥ द्वितीयान्त समर्थ जो सुबन्त सो श्रित अतीत पतित गत अत्यस्त प्राप्त और आपन्न इन सुबन्तों के संग वि०समास पावे । सो समास तत्पुरुषसंज्ञक हो * कष्टं श्रितः । कष्टश्रितः । नरकश्रितः । कान्तारमतीतः। कान्तारातीतः । नरकं पतितः । नरकपतितः। ग्रामं गतः । ग्रामगतः । व्यसनमत्यस्तः । व्यसनात्यस्तः । सुखं प्राप्तः। सुखप्राप्तः। सुखमापन्नः। सुखापन्नः । समर्थग्रहणं किमर्थम् । पश्य देवदत्त कष्टं श्रितो विष्णुमित्रो गुरुकुलम् । यहां कष्ट शब्द का सम्बन्ध पश्य क्रिया के साथ है इसलिये समास नहीं होता। * यहां से आगे द्वितीया तत्पुरुष समास चला । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77