Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामामिकः॥ - vA. व्यहः । अहरति क्रान्तः । अत्यहः । निरहः । सर्व च तदहश्च । सर्वाः । पूर्वञ्च तदहश्च । पूर्वाह्न । अपर लः । संख्याताहः । न संख्यादेः समाहारे ।। ५ । ४ । ८० ॥ जो समाहार में वत्तमान और संख्यादि तत्पुरुष उसमे परे अहन शब्द को अह्न आदेश न हो । जैसे -द्वे अहनी समाहृत । व्यहः । व्यहः इत्यादि । समाहार इति किम् । द्वयोरन्होर्भव । यहः . व्यह्नः । तद्धितार्थ इति समासे कृतेऽण आगतस्य द्विगोरिति लुक् ।। उत्तमैकाभ्याञ्च ।। ५।४।१० ॥ उत्तम अथात् पुण्य और एक इन से परे अहन् को अह आदेश न हो । जैस-पुण्याहः । एकाहः ॥ राजाहस्सखिभ्यष्टच् ॥ ५।४।६१ ॥ राजन् , अहन् और सखि इन प्रातिपदिकों से परे समासान्त टच् प्रत्यय हो । जैसेमहाराजः । मद्रराजः । परमाहः । उत्तमाहः । देवमखः । राजसखः । ब्रह्मसखः ।। अग्राख्यायामुरसः ॥ ५ । ४ । ६३॥ अग्राख्या अर्थ में उरस् शब्दान्त तत्पुरुष समास से टच् प्रत्यय हो । जैसे---- श्वानामुरः । अश्वोरसम् । हस्त्युरसम् । अग्राख्यायामिति किम् । देवदत्तस्योरः । देवदत्तोरः ।। अनोश्मायस्सरसा जातिसंज्ञयोः ॥ ५ । ।। ६४ ॥ जाति और संज्ञा के विषय में अनस्, अश्मन्, अयम् गौर सरस् शब्दान्त तत्पुरुष से समासान्त टच् प्रत्यय हो । जैसे-उपानसमिति जातिः । महानसमिति संज्ञा। अमृताश्ममिति जातिः । पिण्डाश्म इति संज्ञा । कालायसपिति जातिः । लोहितायसमिति संज्ञा । मण्डूकसरसमिति जातिः । जलसरसमिति संज्ञा । जातिसंज्ञयोरिति किम् । सदनः । सदश्मा । उत्तमायः । सत्सरः ॥ ग्रामकोटाभ्यां च तक्ष्णः ॥ ५ । । १५॥ ग्राम और कौट से उत्तर जो तक्षन् उससे टन् प्रत्यय हो। ग्रामस्य तक्षा । ग्रामतक्षः । कौटस्य तक्षाः । कौटतक्षः । ग्रामकोटाभ्यांचेति किम् । राज्ञस्तक्षा । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77