Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ सामासिकः ॥ - - अव्ययीभावे चाकाले ।। ३ । ८२ ॥ अव्ययीभाव समास में कालवाची भिन्न उत्तरपद परे हो तो सह को स आदेश . हो । सचक्रम् । सव॒सम् । अकाल इति किम् । सह पूर्वाह्नम् । सभाष्यम् । सारन्यधीते ।। यथा मादृश्ये ॥२।। ७ ।। जो सादृश्य भिन्न अर्थ में अव्यय सो सुबन्त के संग समास को प्राप्त हो सो समास अव्ययीभावसज्ञक हो । यथा वृद्धं ब्राह्मणानामन्त्रयम्ब । ये ये वृद्धाः यथावृद्धम् । यथाऽध्यापकम् । असादृश्य इति किम् । यथा दवदत्तस्तथा यज्ञदत्तः ।। यावदवधारणे ॥ २ । । ८ ॥ जो अवधारण अर्थ में वर्तमान अव्यय सो सुबन्त के संग समास पावे । यावदमत्रं ब्राह्मणानामन्त्रयस्व । यावन्त्यमत्राणि संभवन्ति पञ्च षड् वा तावत आमन्त्रयस्व । अवधारण इति किम् । यावदत्तं तावद्भुक्तम् । नावधारयामि कियन्मया भुक्तमिति ॥ सुप्प्रतिना भावार्थ ।। २ । । । ६ ॥ मात्रा विन्दुः स्तोकमल्पमिति पर्यायाः । जो मात्रार्थ में वर्तमान प्रति उसके साथ सुबन्त समास पावे सो अव्ययीभावसंज्ञक हो । अम्त्यत्र किचिच्छाकम् । शाकप्रति । सूपप्रति । प्रोदनप्रति । मात्रार्थ इति ।कम् । वृक्ष प्रति विद्योतते विद्युत् । सुबिति वर्तमाने पुनः सुग्रहणमव्ययनिवृत्त्यर्थम् ॥ अक्षशलाकासंख्याः परिणा ॥ २ १ । १० ।। जो अक्ष शलाका और संख्यावाची शब्द एक, द्वि, त्रि इत्यादि परि के साथ स. मास को प्राप्त हों वह अव्ययीभावसज्ञक समास है । अक्षण परिक्रीडन्त इति अक्ष. परि । शलाकापरि । एकपरि । द्विपरि । त्रिपरि । वाल-अक्षशलाकगोडचैकवचनान्तयोरिति वक्तव्यम् ।। इह माभूत् अक्षाभ्यां वृत्तमक्षवृत्तम् । वा- कितवव्यवहार इति वक्तव्यम् ॥ इह माभूत् । अक्षेणेदं न तथा वृतं शकटेन तथा पूर्वमिति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77