________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ मामासिकः ॥
अव्ययीभाव समास में शरत श्रादि प्रातिपदिकों से टच् प्रत्यय हाव । जैम:
शरदः समीपम् उपशरदम् । प्रतिशरदम् । उपविपाशम् । प्रतिविपाशम् । अव्ययाँभाव इति किम् : परमशरत् ।।
अनश्च ॥ ५।४।१०८॥ अन् जिस के अन्त में हो उस सुबन्त से समासान्त टन् प्रत्यय हो । जैसेराज्ञः सपिं । उपराजम् । आत्मनि अधि इति अध्यात्मम् । प्रत्यात्मम् ।।
नपुंसकादन्यतरस्याम् ॥ ५ । ४ ! १०९ ॥ अन्नन्त नपुंसक सुबन्त से अव्ययीभाव समास में समासान्त टच पत्यय वि० हो चर्म चर्म प्रति इति प्रतिचर्मम् । प्रतिचर्म । उपचर्मम् । उपचर्म ॥
नदी पौर्णमास्याग्रहायणीभ्यः ॥ ५ । ४ । ११० ।। नदी, पौर्णमासी, अाग्रहायणी ये तीन प्रातिपदिक जिनके अन्त में हों उन सगस्त समुदायों से अव्ययीभाव समास में समासान्त टच प्रत्यय वि० हो । जैसे-नद्याः समीपं । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौणमासि । उपाग्रहायणम् । उपाग्रहायणि।
झयः ॥ ५ । ४ । ११ ॥ भय प्रत्याहार जिस के अन्त में हो उस सुबन्त से अव्ययीभाव समास में समासान्त टच प्रत्यय वि० हो । जैसे-- उपसमिधम् । उपसमित् । उपदृषदम् । उपदृषत् । अतिक्षुधम् । अतिक्षुत् ॥
गिरेश्च सेनकस्य ५। ४ । ११२ ॥ सेनक आचार्य के मत में गिरि शब्दान्त प्रातिपदिक से अव्ययीभाव समास में समासान्त टच् प्रत्यय वि० हो । जैसे--अंतर्गिरम् । अन्तर्गिरि । उपगिरम् । उपगिरि। अव्ययीभाव समास में इतने समासान्त प्रत्यय होते हैं । .. अन्यपदार्थे च संज्ञायाम् ॥ २ । १ । २१ ॥ - जो संज्ञा हो तो अन्यपदार्थ में वर्तमान जो सुबन्त सो नदीवाची सुबन्त के साथ समास पावे। जैसे-उन्मतगङ्गं नाम देशः । लोहितगङ्गं नाम देशः । कृष्णगङ्ग नाम देशः । शनैर्गङ्गं नाम देशः । अन्य पदार्थ इति किम् । कृष्णवेणी । संज्ञायामिति किम् । शीघ्रगङ्गो देश: ॥ इत्यव्ययीभावः समासः समाप्तः ।।
For Private and Personal Use Only