Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ मामासिकः ॥ - अथ तत्पुरुषः ॥ तत्पुरुषः ॥ २ ॥ १ ॥ २२ ॥ यहां से लेके बहुव्रीहि समास से पूर्व २ तत्पुरुष समास का अधिकार है ।। उत्तरपदार्थपधा नस्तत्पुरुषः॥ तत्पुरुष समान में उत्तरपद का अर्थ प्रधान होता है ।। द्विगुश्च ।। २ ।१ । २३ ॥ द्विगु समास भी तत्पुरुष संज्ञक होता है "द्विगोस्तत्पुरुषव समासान्ताः प्रयोजनम्" ।। सपासान्ताः ॥ ५ । ४ । ६८॥ अब जो प्रत्यय कहेंगे वे समासान्त होंगे अर्थात् उन का समास के ही साथ प्रहण किया जायगा । जैसे--पञ्चराजी । दशराजी । पञ्चराजम् । दशराजम् । यहः । यहः । पञ्चगवम् । दशगवम् ॥ गोरतद्धितलुकि ॥ ५ । ४ । १२ ॥ तद्धितलुक् को वर्ज के गो शब्दान्त तत्पुरुष से समासान्त टच् प्रत्यय हो । जैसेपरमगवः। उत्तमगवः । पञ्चगवम् । दशगवम् । अतद्वितलुकीति किम् । पञ्चभिर्गोभिः क्रीतः । पञ्चगुः । दशगुः । तद्धितग्रहणेन किम् । सुब्लुकि प्रतिषेधो माभूत् । जैसे-राजगवमिच्छति । राजगवीयति । लुग्ग्रहणात्किम् । तद्धित एव माभूत् । पञ्चभ्यो गोभ्य भागतं पञ्चगवरूप्यम् । पञ्चगवम यम् ॥ ऋक्पूरब्धूः पथामानक्षे ।। ५ । ४ । ७४ ॥ जो अक्ष सम्बन्धी अर्थ न हो तो ऋक् , पुर् , अप् , धुर् , और पथिन् ये जिन के अन्त में हों उन प्रातिपदिकों से समासान्त अकार प्रत्यय हो । जैसे--अविद्यमाना ऋक् यस्मिन्सोऽनृचो ब्राह्मणः । बढचः । ब्राह्मणपुरम् । नान्दीपुरम् । द्विगता आपो यस्मिन् तद् द्वीपम् । अन्तरीपम् । समीपम् । राज्ञान्धूः । राजधुरा । महापुरा । देवषथः । जलपथः । अनक्ष इति किम् । अक्षस्य धूः । अक्षधूः । दृढधूरक्षः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77