Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 663
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir दशमीवहन्ता रामः । महायोगी महासन्नहनः आश्रितत्राणसन्नाहथान् । महायोगी विविधविचित्रजगन्निर्माणोपायचतुरः। महायोगी "बहु स्पा प्रजायेयेति" इत्यायुक्त बहुभवनसङ्कल्पवान् । “सोऽभिध्याय शरीरात्स्वात्सिसक्षुर्विविधाः प्रजाः" इति मनुस्मरणात् । महायोगी जगन्निर्माणोपयुक्तपकतिपुरुषकारकर्मसंसर्गवान् । महायोगी शरणागतरक्षणादिष्वसञ्चाल्ययुक्तिमान् । “योगः सत्रहनोपायध्यानसङ्गतियुक्तिषु " इत्यमरः । परमात्मा चेतनाचेतनशरीरः । सकलशरीरत्वप्रसक्तदोषासंस्पर्शमाह सनातन इति । अनादिमध्यनिधनः आदिमध्यान्तशून्यः । महतः परमो महान् । “अणोरणीयान् महतो महीयान् " इत्याद्युक्तपरममहत्ववान् ॥ १४॥ स्थानविशे, षेणापि परमत्वमाह-तमस इति । तमसः प्राकृतमण्डलस्य, परमः परस्तादप्राकृते वैकुण्ठे विद्यमानः। “आदित्यवर्ण तमसः परस्तात्" "आदित्य वर्ण तमसस्तु पारे” इति श्रुतेः । सर्वत्र व्याप्तस्य कथं तत्रावस्थानमित्याशङ्कय विग्रहद्वारेत्याह शङ्ग्रेत्यादिना । सदा शङ्खचक्रधारणप्रयोजनमाह तमसः परमो धाता शङ्खचक्रगदाधरः। श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ १५॥ धातेति । धाता पोषकः । “दुधाभ धारणपोषणयोः" इत्यस्मात्तृच । सर्वदा रक्षणार्थमायुधधारणमित्यर्थः । तथोक्तमभियुक्तैः-"पातु प्रणतरक्षायां । विलम्बमसहन्निव । सदा पञ्चायुधी विभ्रत्स नः श्रीरङ्गनायकः ॥” इति । तस्य सर्वेश्वरत्वद्योतक लक्षणमाह श्रीवत्सवक्षा इति । श्रीकरो वत्सः श्रीवत्सः, सच रक्तवर्णो मत्स्यविशेषः, सः वक्षसि दक्षिणे यस्य स श्रीवत्सवक्षाः। जगद्रक्षणोपयोगिपुरुषकारसंबन्धमाद नित्यश्रीरिति । नित्या अनपायिनी श्रीर्यस्यासौ नित्यश्रीः। “विष्णोः श्रीरनपायिनी" इत्यन्यत्रोक्तेः । अत एव अजय्यः जेतुमशक्यः । "क्षय्यजय्यौ शक्यार्थे" इति निपातनात् । एष रामः एवंभूतः परमात्मा, व्यक्तं निश्चितमिति संबन्धः ॥ १५॥ तनि०-तमसः परमः "अक्षरात्परतः परः" “यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः" इति श्रुति Mमृतियां तमसः परमः । “आदित्यवर्ण तमसः परस्तात् " इत्युक्तपरमपदवासी । धाता भूतभविष्पवर्तमानकालावच्छिन्नसकलजगनिर्माता । “ सूर्याचन्द्रमसौ धाता स्वाभाविकज्ञानशक्तियुक्तः । " पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इति श्रुतेः । परमात्मा आत्मनामात्मा, सर्वान्तर्यामीति यावत् । “य आत्मनि तिष्ठन्त्रात्मनोऽन्तरो यमात्मा न वेद यस्थात्मा शरीर य आत्मानमन्तरो यमयति" इति श्रुतेः। सनातनः सदाऽस्तित्वयुक्तः । अनादिमध्यनिधन | जन्मवृद्धिनाशशून्यः । शाश्वतः अपक्षयरहितः । ध्रुवः परिणामशून्यः । एतेन पड्भावविकारशन्यत्वमुक्तम् । तथा च श्रीविष्णुपुराणे-" अपक्षयविनाशाम्या परिणामद्धिजन्मभिः । वर्जितः शक्यते वक्तुं यस्सदाऽस्तीति केवलम् ॥" इति । महतः परमः महतोऽपि महीयान् । तमसः परमः । धाता स्रष्टा । “यतो या इमानि भूतानि जायन्ते" इति श्रुतेः। प्रथम स्वरूपमुक्त्वा इदानी विग्रहगुणानाह-शङ्खचक्रगदाधर इत्यादिना । नित्यश्री नित्यानपायिश्रीः। अजय्यः जेतु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772