Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 696
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir बा.रा.भ. गात्राणि प्रविशन्ती सङ्कचन्तीत्यर्थः ॥३॥किमिति । असदृशं त्वया वक्तुं मया श्रोतुं चायोग्यम् । रूक्ष परुपम् अत एव श्रोबदारुणं श्रवणकटु ॥५ टी.य.को न तथेति । चारित्रेण, ममेति शेषः। ते तुभ्यम् । "वाघहस्थाशपाम्-" इति संप्रदानत्वम् । सकतेन शपमाना त्वां शापं ज्ञापयामीत्यर्थः ॥६॥ स. जखीमात्रसाधारण्येन नाई द्रष्टव्येत्याह-पृथक्त्रीणामिति । पृथक्षीणां प्राकृतस्त्रीणाम् । प्रचारेण आचारेण हेतुना । समपि खीजाति तथात्वना ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् । शनैर्गद्गदया वाचा भारमिदमब्रवीत् ॥४॥ किं मामसदृशं वाक्य मादृश श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥५॥न तथाऽस्मिमहाबाहों यथा त्वमवगच्छास। प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे॥६॥ पृथक्त्रीणां प्रचारेण जाति तां परिशसे । परित्यजेमा शङ्का तु यदि तेऽहं परीक्षिता ॥७॥ यद्यहं गात्रसंस्पर्श गताऽस्मि विवशा प्रभो। कामकारो न मे तत्र देवं तत्रापराध्यति ॥८॥ मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते । पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ ९॥ Mशकसे । अहं ते त्वया यदि परीक्षिता ज्ञातस्वभाषा, तहींमां शङ्का त्यज ॥७॥ त्वयि ज्ञातस्वभावायामपि रावणाङ्गस्पर्शलक्षणो दोषस्त्यागहेतु रित्याशयाइ-यद्यमित्यादि । यद्यपि अहं विवशा सती गात्रसंस्पर्श गताऽस्मि, तथापि तत्र मे कामकारः स्वेच्छाचरणं नास्ति । ताह कस्थानापा पराध इत्यत्राह-देवं तत्रेति ॥८॥ मदधीनं परग्रहीतुमशक्यम्, यद्धदयं तत्तु तस्मिन्काले त्वयि वर्तते अवर्तत । पराधीनेषु परग्रहीतुं शक्येषु मात्रेषु विषये वकिमिति । असदृशं त्वया व मया श्रोतुं चायोग्यम्, रुक्ष परुषं च अत एव श्रोत्रदारुणं श्रोत्रकट ॥५॥ यथा त्वमवगच्छसि दुष्टेयमिति तथा नास्मि । स्वेन चारित्रेण पातिव्रत्यलक्षणेन ने शपे शपयेन तव प्रत्यर्य सम्पादयिष्ये, ततो मे प्रत्ययं गच्छ॥६॥श्रीमानसाधारण्येन नाई द्रष्टव्येत्याह-पृथगिति । पृधाश्री दुष्टत्रीणां प्रचारेण व्यापारण हेदना सर्वामपि जाति तो स्त्रीजाति तथैवेति परिशसे, अहं त त्वया यदि परीक्षिता तदा इमां खीजातिस्वभाव शङ्का परित्यज जनजातिस्वभावशामयिन कार्येत्यर्थः ॥७॥ सत्स्वभावत्वावधि शङ्काभावेऽपि ग्रहणसमये रावणास्पर्शलक्षणो दोपस्यागहेतुरित्याशङ्कयाह-पद्यहमित्यापिकाका यण । विवशा सत्यहं गात्रसंस्पर्श गताऽस्मि यद्यपि तथापितत्र मे कामकार: स्वेच्छाग्रहणं नास्ति, ग्रहणेऽहमनुकूला नास्मीति यावत् । कुता ! देवमिति ॥८॥ ॥३४५ मदधीनं परग्रहीतुमशक्यम् पराधीनेषु परग्रहीतुं शक्येषु ॥९॥ सा-पृथक्त्रीणां मूसंखीणान् । पृथाजनशब्दस्य मूखें प्रयोगवदयं प्रयोगः । पदा खीगां पृथक्वं नाम पतिबुद्धिविकाबुद्धिमत्रम। विभिनयोरपि मत्यैक्यनैक्यव्यवहारदर्शनात् । तथा चरिणीनामिति फलितो ऽर्थः । प्रचारेण भाचारेण । जानि सखीसमूहम । यदि ते त्वयाऽहं परीक्षिवा स्वा सदेमा शङ्काम एकस्पा पत्र कापि दुष्टत्वे सर्ग भी तारप इति विपरीतसम्भावना पब स्थक्ष्यसि ॥ ७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772