Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 720
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा . ॥३५६॥ भक्त्या । प्रसादयामि प्रार्थयामि ॥ १६॥ १७॥ उपशृण्वताम् उपशृण्वत्सु । भावलक्षणे षष्ठी ॥ १८॥ साचिव्येन साहाय्पेन । चटाभिः पौरुषैःटी .य.का. सर्वात्मना पूजित इत्यन्वयः ॥ १९ ॥ न खल्वेतदित्यादिश्लोकदयमेकान्वयम् । विभीषणवचनाकरणे हेतुमाह-तं विति । वरायां हेतुमाइ-शिरसेतिमा १२४ ॥२०॥२१॥ कौसल्यामिति । अत्रापि द्रष्टुं त्वरते मे मन इति संबध्यते। पौरांश्चतनयैः सहेत्यत्र पौरव तनयशब्दोऽन्वेति॥२२॥उपस्थापयेति । द्वित्रदिना एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् । रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ १८॥ पूजितोऽहं त्वया सौम्य साचिव्येन परन्तप । सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ १९॥ न खल्वेतन्न कुर्यां ते वचनं राक्षसे श्वर । तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः । मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः॥२०॥ शिरसा याचतो यस्य वचनं न कृतं मया ॥२१॥ कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् । गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ २२॥ उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर । कृतकार्यस्य मे वासः कथं स्विदिह सम्मतः॥२३॥ अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण । मन्युन खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥२४॥ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः। तं विमानं समादाय तूर्ण प्रतिनिवर्तत ॥२५॥ ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदि कम् । कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २६॥ न्यत्र स्थातव्यमित्यस्योत्तरमाह-कृतेति । निर्वर्तितचतुर्दशवर्षप्रवाजनस्य कृतकार्यस्य मे इह लङ्कायां वासः सम्मतः कथं स्वित् ? न सम्मत इत्यर्थः अन्यथा भरतस्याग्निप्रवेशादिति भावः ॥२३॥ अनुजानाहीति । पूजितोऽस्मि, विमानप्रदानेनेति शेषः । प्रदत्तत्वेन स्वत्वादुत्तरत्र कुबेराय प्रेषयिष्यति । मन्युः दैन्यम्, कोपो वा “मन्युदैन्ये क्रती कृषि" इत्यमरः । त्वरितम् उक्तप्रकारेण त्वरावन्तं मामिति सम्बन्धः । यदा त्वरितं यथा भवति तथा अनु३५६॥ नानये अनुमति कारये ॥ २४ ॥ राघवस्य वचः श्रुत्वेत्यादिशोकचतुष्टयमेकं वाक्यम् । प्रतिनिवर्तत प्रतिन्यवर्तत । काञ्चनचित्राङ्गम् काञ्चनमय विधिना विहिताम् । उद्यताम नहूना सक्रियो मे मम सकाशात गुहाणेति सम्बन्धः॥१७-२१॥ कौसल्या चेति । अत्रापि द्रष्ट स्वरते मन इत्यनुपज्यते ॥ २२-२६॥SI For Private And Personal Use Only

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772