Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 748
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.म. टो.यु.का. १२९ ॥३०॥ मनसा परस्परं सख्यमाचकासाते इत्यर्थः ॥३८॥ सुग्रीवस्य कुतः सख्यापेक्षेत्यत्राह-भ्रात्रेति ॥ ३९ ॥ इतेरतरेति । इतरेतरसंवादात् अन्योन्य प्रयोजनकथनात् । प्रणयः प्रगाढः अतिशयितः अभूत् ॥ ४०॥ रामस्येति । अत्र सुग्रीव इति शेषः । सुग्रीवः रामस्य बाहुवीर्येण वालिनं हत्वा स्वराज्यं प्रत्यपादयत् समपादयदिति सम्बन्धः ॥४१॥ सुग्रीव इति । राज्ये स्थापितः सुग्रीवः सर्ववानरैः सहितोऽभूत् ॥४२॥ रामायति । भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा ॥ ३९॥ इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः ॥४०॥ रामस्य बाहुवीर्येण स्वराज्यं प्रत्यपादयत् । वालिनं समरे हत्वा महाकायं महाबलम् ॥४०॥ सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः॥ १२॥ रामाय प्रतिजानीते राजपुत्र्याश्च मार्गणम् ॥४३॥ आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना। दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः॥४४॥ तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकाभितप्तानां महान कालोऽत्यवर्तत ॥ ४५ ॥ भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान् । समाख्याति स्म वसतिं सीताया रावणालये ॥ ४६॥ सोऽहं शोकपरीतानां दुःखं तज्ज्ञातिना नुदन् । आत्मवीर्य समास्थाय योजनानां शतं प्लुतः॥४७॥ तत्राहमेकामद्राक्षमशोकवनिकां गताम् । कौशेयवस्त्रां मलिनां निरानन्दा दृढव्रताम् ॥४८॥ तया समेत्य विधिवत् दृष्ट्वा सर्वमनिन्दिताम् । अभिज्ञानं च मे दत्तमार्चिष्मान स महामणिः ॥१९॥ सुग्रीव इति शेषः । प्रतिजानीते प्रतिज्ञातवान् ॥ ४३ ॥ आदिष्टाः मार्गणायादिष्टाः, दिशः प्रस्थापिताश्च ॥ १४ ॥ तेषां प्रस्थापितानाम्, विप्रकृष्टानां बहुकालविलम्बितानाम् । यद्वा स्वयंप्रभाबिले प्रविष्टतया दूरं गतानाम् ॥ १५ ॥ १६॥ सोऽहमिति । ज्ञातिनामिति नकारान्तत्वमार्षम् । प्लुतः, समुद्रे इति शेषः ॥१७॥ तत्र रावणालये ॥ १८॥ तयेति । अनिन्दितां सीतां सर्व वृत्तान्तं पृष्ट्वा । प्रच्छिार्दकर्मकः । पृष्ट्वा स्थिताय मे मह्यम्, मानससम्बन्धो व्यजायत मनसा परस्परं सरूपमाचकानाते इत्यर्थः ॥ ३८ ॥ सुग्रीवस्य रामसख्यापेक्षणे कारणमाह-चावेति । यतो वालिना निरस्तः अतस्तयोः प्रणयः, आसीदिति शेषः ॥ ३९-१२ ॥ रामायेति । अब क्रमोन विवक्षितः, पूर्वमेव प्रतिज्ञातत्वात ॥४३॥ आदिष्ठाः निपुक्ता प्रस्थापिता इति सम्बन्धः ॥४४॥ विप्रकृष्टानां बिलप्रवेशानन्तरं निर्गममार्गमजानतामित्यर्थः ॥५५॥१॥ सोऽहमिति । ज्ञातिनामित्यत्र दीर्घाभाव आर्षः ॥४७॥४८॥ विधिवत S ३७०॥ सा-रामः खवावाग इति पाठः । रामः स्वराज्य स्खेन द्रव्येण सहितं च तदा तितता राशि भूते समरेलस्वामिकमिति सराज्यं वा । प्रत्यपादयत दत्तवान् ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772