Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.म. ॥३७६०
तत इति । श्मश्रुवर्षकाः श्मश्रुकर्तकाः। “वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने" इत्यमरः। सुशीयाःअभिषेकमुहूर्तातिलानं विना शीघ्रं कर्तु समर्थाःटो .यु.कां. उपासत श्मश्रूण्यवर्धन्त । भरतलक्ष्मणापेक्षया श्मश्रुवर्धकानां बहुवचनम् । राघवमिति भरतलक्ष्मणयोः प्रदर्शनार्थम् ॥ १३॥ पूर्वमित्यादिशोकद्वय स. १३१ मकान्वयम् । 'न मे खानं बहुमतं तं विना केकयीसुतम्' इत्युक्त्या प्रथमं वानं भरतस्य, सुग्रीवस्यापि किष्किन्धानिर्गमनप्रभृति नानाभावादद्य वानम् । ततः शत्रुघ्नवचनानिपुणाः श्मश्रुवर्धकाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥ पूर्व तुभरते नाते लक्ष्मणे च महाबले । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥११॥ विशोधितजटः सातश्चित्रमाल्यानुलेपनः । महाहवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५॥ प्रतिकर्म च रामस्य कारयामास वीर्यवान् । लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥ प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥१७॥ ततो वानरपत्नीनां सर्वासामेव शोभनम् । चकार यत्नात् कौसल्या प्रहृष्टा पुत्रलालसा ॥१८॥ ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः । योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९॥ अर्कमण्डल
सङ्काशं दिव्यं दृष्ट्वा रथोत्तमम् । आरुरोह महाबाहू रामः सत्यपराक्रमः ॥२०॥ तथा विभीषणस्यापि लङ्कानिर्गमनप्रभृति स्नानाभावात् । शत्रुघ्नस्य स्नानाश्रवणमधिकर्तृत्वेन तदानीमवसराभावात् । पूर्व व्रतग्रहणानुक्तेश्च । “नन्दि ग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः" इति संक्षेपोक्तेरत्रापि शत्रुघ्नस्नानमर्थसिद्धमित्याहुः । जटाशोधनं शुद्धकेशीकरणम् । स्नात इति कर्तरि क्तः। नानावर्णपुष्पयुक्तत्वेन चित्रमाल्यत्वम् । कुङ्कमकर्पूरकस्तूयांदिवस्तुभेदेन चित्रानुलेपनत्वम् । महाईवसनं पीताम्बरम् । श्रिया अलङ्कारश्रिया । तत्र सिंहासने, ज्वलन् प्रकाशमानः तस्थौ ॥ १४ ॥ १५ प्रतिकर्मेति । प्रतिकर्म हाराघलङ्करणम् । इक्ष्वाकुकुलवर्धनः शत्रुघ्नः ॥ १६ ॥ प्रतिकर्मेति ॥३७६ः आत्मनैव स्वयमेव ॥ १७॥ तत इति । शोभनं प्रतिकर्मत्यर्थः ॥ १८-२० ॥ प्रतिकर्म अलहरणम् । इक्ष्वाकुकुलवर्धनः शत्रुघ्नः ॥ १५॥ आत्मनैव न सैरन्ध्रीहस्तेनेत्यर्थः ॥ १७ ॥ शोभनम् अलहरणम् ॥ १८ ॥ अमिचक्राम समीपमाज
For Private And Personal Use Only

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772