Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 764
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir शा.प.भ. ७८॥ सागराम्भोभिः पूर्णपटैः उपलक्षिताः प्रत्यूषसमये यथा प्रतीक्षध्वं यथा अस्मान् प्रतीक्षिष्यध्वे तथा कुरुतेति योजना । सागरजलानयननियोगो नदीजलाटी .यु.का. नयननियोगस्याप्युपलक्षकः ॥५१-५३॥ जलपूर्णानयानयत्रित्युक्तमेवार्थ विवृणोति-नदीशतानामिति ॥५४॥ एवं जाम्बवद्धनुमगिदमुपभैर्नदीजलास. नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४॥ पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत् । सुषेणः सत्त्व सम्पत्रःमर्वरत्नविभूषितम् ॥५५॥ ऋषभो दक्षिणात्तूर्ण समुद्राजलमाहरत् । रक्तचन्दनशाखाभिः संवृतं काञ्चनं ॥ श्रीरामचन्धपरब्रह्मणे नमः ॥ घटम् ॥५६॥ गवयः पश्चिमात्तोयमाजहार महार्णवात् ।रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७॥ उत्तराच्च जलं शीघ्र गरुडानिलविक्रमः। आजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥५८॥ ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् । अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह । पुरोहिताय श्रेष्ठाय सुहृयश्च न्यवेदयत् ॥१९॥ ततःस प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥६॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥६॥ अभ्यषिश्चन् नरव्याघ्र प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥६२॥ नयनमुक्त्वा सुषेणर्षभगवयनलैः सागरजलानयनं दर्शयति-पूर्वादिति ॥५५॥ ऋषभो दक्षिणादिति । अयं चर्षभः पूर्व श्रीरामस्य पट्टाभिषेकघट्टः॥ स्मादन्यः॥५६-१८॥ तत इत्यादिसाघश्लोक एकान्वयः। तत् प्रसिद्धम् । तज्जलं तेषां नदीसागराणां जलम्॥५९-६२॥ सागराम्भसा चतुर्भिम्सागराम्भोभिः पूर्णैघंटरुपलक्षिताः, प्रत्यूषसमये यथा प्रतीक्षिष्यध्वे तथा कुरुतेति योजना ॥ ५१-५८ ॥ तत इति । तत् प्रसिद्धम् वानर श्रेष्ठरानीतं तज्जलं नदीसागराणां जलम् । श्रेष्ठाय पुरोहिताय वसिष्ठाय ॥५९ ॥ तत इति । प्रयतः यत्नवान् । रत्नमये पीठे रत्नसिंहासने सहमीतं राम न्यवेशयत ॥ १०॥ वसिष्ठ इत्यादिश्लोकद्वयमेकं वाक्यम् । वसिष्ठादयः प्रसन्नेन निर्मलेन सकलवेदोक्तमन्त्राभिमन्त्रणादतिपवित्रेण सुगन्धिना सलिलेन नरव्याघ्र श्रीरांममभ्यषिञ्चन्निति सम्बन्धः ॥ ६१-६२ ॥ ENA ॥३७८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772