Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 768
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.यू. ॥ ३८० ॥ www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir शासन दुष्टनिग्रहं कुर्वन्। शशास बुभुज इत्यर्थः । धातूनामनेकार्थत्वात् ॥ ८६ ॥ ८७ ॥ "लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धराम्" इति। पूर्वाभिषेकारम्भे भरतासन्निधाने प्रतिज्ञानात 'रामो द्विर्नाभिभाषते' इति नियमालक्ष्मणमेव यौवराज्ये नियुङ्के-आतिष्ठेति । पूर्वराजैः मन्वादिभिः अध्यु पिताम् आतिष्ठ पालय । पितृभिः पितृपितामहप्रपितामहः, या धृता तां धुरं मया तुल्यं यथा भवति तथा यौवराज्ये स्थिता उदहस्व ॥ ८८ ॥ सर्वेति । आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन । तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्रहस्व ॥८८॥ सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । नियुज्यमानोऽपि च यौवराज्ये ततोऽभ्यषिञ्च द्भरतं महात्मा ॥ ८९ ॥ पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवर्षभः ॥ ९० ॥ राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः । शताश्वमेधानाजह्वे सदश्वान् भूरिदक्षिणान् ॥९१॥ आजानुलम्बबाहुः स महास्कन्धः प्रतापवान् । लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ९२ ॥ राघवश्चापि धर्मात्मा प्राप्य राज्य मनुत्तमम् । ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९३॥ न पर्यदेवन् विधवा न च व्यालकृतं भयम् । न व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥ ९४ ॥ निर्दस्युरभवल्लोको नानर्थः कञ्चिदस्पृशत् । न च स्म वृद्धा बालानां प्रेत कार्याणि कुर्वते ॥ ९५ ॥ सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत् । राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥ ९६ ॥ यौवराज्ये नियुज्यमानः यौवराज्यमङ्गीकुरुष्वेति नियम्यमानः । पर्यनुनीयमानः पुनः पुनरनुनयेन पृच्छ्यमानः सन्नपि च । सर्वात्मना सर्वप्रकारेणापि । यदा योगं सम्मतिम् नोपैति, स्वशेषत्वविरुद्धत्वज्ञानाज्ज्येष्ठे भरते विद्यमाने स्वस्य तदनुचितत्वज्ञानाच्चेति भावः । तदा भरतम् अत्यन्तपरतन्त्रम्, यौवराज्य अभ्यषिञ्चत् ॥ ८९ ॥ पौण्डरीकेति । अत्रोत्तरकत्वारम्भोक्तिर्वन वा सात्परमन्याधानपूर्वकं पूर्वक्रतवोऽपि रामेण कृता इत्यस्योपलक्षणम् | ।। ९०-९२ ॥ राघव इति । चापीति निपातसमुदायोऽवधारणार्थोऽभिन्नक्रमः । ससुहृज्ज्ञातिबान्धव एवन्यर्थः ॥ ९३ ॥ न पर्यदेवन्निति । न पर्यदेवयन्नि त्यर्थः ॥ ९४ ॥ ९५ ॥ सर्वमिति । राममेवेति । अन्योन्यनिर्मूलनवैरे सत्यपि राममुखं म्लानं भविष्यतीति मत्वा परस्परं नाभ्यहिंसन् । परमधार्मिकं राम बलेन पूर्वराजाध्युषितां पूर्वे राजानो मन्वादयः तैरध्युषिता इमामू गां पृथिवीं पितृभिः पितृपितामहमपितामहैः । धृता या मया सह तुल्यं यथा भवनि तथा यौवराज्ये रहसन्धः आत्मना सह वनवासदुःखानुभवात राज्ये सह सुखानुभवार्थ लक्ष्मणं प्रति यौवराज्यप्रार्थनेति भावः ॥ ८८ ॥ सर्वात्मना पर्यनुनीयमानः For Private And Personal Use Only टी. यु. कॉ. स० १३१ ॥३८०

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772