Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 746
________________ Shri Mahavir Jain Archana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.रा.भू. टी.यु.को. ..... ततः पश्चादित्यर्धम् ॥ १६॥ तत इति । कर्णनासमित्यत्र प्राण्यङ्गत्वादेकवद्भावः ॥ १७॥ रामानु०-अभिवाद्य मुनीन् सर्वान् जनस्थानमुपागमदित्यनन्तरम्, ततः पचाचर्पणखा रामपार्थमुपागता । ततो रामेण मंदियो लक्ष्मणः सहसोस्थितः । प्रगृह्य खङ्ग चिच्छेद कर्णनास मद्दावलः ॥ इत्पनन्तरम्, चतुर्दश सदघाणीत्येवं पाठक्रमोऽवगन्तव्यः । अन्यथा पाठे तु अविवक्षितः क्रम इति द्रष्टव्यः ॥ १५-१८॥ चतुर्दशेति । स्पष्टम् ॥१८॥ एकेनेति । सङ्गताः पार्थक्येन विना सर्वे राक्षसाः परस्परं मिलिताः सन्तः सतः पश्चाच्छूर्पणखा रामपार्श्वमुपागता ॥ १६ ॥ ततो रामेण सन्दिष्टो लक्ष्मणः सहसोत्थितः । प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः ॥ १७॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । हतानि वसता तत्र राघवेण महात्मना ॥ १८॥ एकेन सह सङ्गम्य रणे रामेण सङ्गताः। अह्नश्चतुर्थभागेन निश्शेषा राक्षसाः कृताः ॥ १९॥ महाबला महावीर्यास्तपसो विघ्नकारिणः । निहता राघवेणाजी दण्डकारण्यवासिनः॥२०॥ राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे ॥२१॥ ततस्तेनार्दिता बाला रावणं समुपागता ॥ २२॥ रावणानुचरो घोरो मारीचो नाम राक्षसः । लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः॥ २३ ॥ अथैनमब्रवीद्रामं वैदेही गृह्यतामिति । अहो मनोहरः कान्त आश्रमो नो भविष्यति ॥ २४ ॥ ततो रामो धनुष्पाणिर्धावन्तमनुधावति । स तं जघान धावन्तं शरेणानत पर्वणा ॥ २५॥ अथ सौम्य दशग्रीवो मृगं याते तु राघवे । लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ॥२६॥ एकेन रामेण सह सङ्गम्य निःशेषाः कृता इत्यन्वयः। अह्नश्चतुर्थभागेनेत्यत्र अह्वश्चतुथों यामः । तस्य भागः त्रिपादपटिकान्यूनाधीशः तेन । अन्यथा अर्धाधिकमुहूर्तेनेति पूर्वोक्तविरोधः प्रसज्येत ॥१९॥ महाबला इति श्लोके तपसो विघ्नकारिण इत्यक्त्या राक्षसहननं तपोविघ्रशान्त्यर्थमिति दर्शितमा ॥२०॥ राक्षसा इत्यर्धम् ॥२१॥ तत इत्यर्धम् । बाला मूर्खा । "मूर्खेऽर्भकेऽपि बालः स्यात्" इत्यमरः ॥२२॥ २३ ॥ अथैनमिति । एनं रामम् । गृह्यतां, मृग इति शेषः ॥ २४ ॥ २५ ॥ अथेति । निष्कान्त इति । क्रूरत्वानिष्कान्तिकारणानुक्तिः । अत एवाह कामन्दक:-"प्रियं पथ्यं च तथ्यं पकेनेति । अहचतुर्थभागेन, इदश्च युद्धसबाहादिव्यापारापेक्षयेनि ज्ञेयम् । “अर्धाधिकमुहूर्नेन" इत्यारण्यकाण्डेऽमिहितत्वात् ॥ १९-२१॥ बाला मूर्या ॥२२॥२३॥ अनमिति । राममत्रवीत, मृगं दृष्ट्वेति शेषः । तदेवाह-कान्तः अब मृगो गृह्यताम, ग्रहणेन आश्रमो मनोहरो भविष्यतीति सम्बन्धः ॥ २४-२७ ॥ ॥३६९॥ . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772