Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyanmandir
च वदेदर्मार्थमेव च । अश्राव्यमयशस्यं च परोक्षे कटु चोत्सृजेत् ॥” इति ॥ २६ ॥ जग्राहेति । तरसा बलात्कारेण । ग्रहः अङ्गारक इति यावत S२७॥२८॥ ततस्वित्यादिसार्घश्लोक एकान्वयः । अद्भुतसङ्काशाः अद्भताकाराः॥२९॥३०॥ तामिति । सुवर्णपरिकान्ते सुवर्णानुलिप्ते ॥३॥
जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव । त्रातुकामं ततो युद्धे हत्वा गृधं जटायुषम् ॥२७॥ प्रगृह्य सीता सहसा जगामाशु स रावणः ॥ २८॥ ततस्त्वद्धतसङ्काशाः स्थिताः पर्वतमूर्धनि । सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः । ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥२९॥ प्रविवेश ततो लङ्कां रावणो लोकरावणः ॥ ३०॥ तां सुवर्णपरिक्रान्ते शुभेमहति वेश्मनि । प्रवेश्य मैथिली वाक्यैः सान्त्वयामास रावणः ॥ ३१ ॥ तृणवद्भाषितं तस्य तं च नैर्ऋतपुङ्गवम् । अचिन्तयन्ती वैदेही अशोकवनिकां गता ॥ ३२ ॥ न्यवर्तत ततो रामो मृगं हत्वा महावने ॥ ३३ ॥ निवर्तमानः काकुत्स्थोऽदृष्ट्वा गृध्र प्रविव्यथे ॥३४॥ गृधं हतं ततो दग्ध्वा रामः प्रियसखं पितुः । मार्गमाणस्तु वैदेही राघवः सहलक्ष्मणः। गोदावरीमन्वचरद्वनोद्देशांश्च पुष्पितान् ॥३५॥ आसेदतुर्महारण्ये कबन्धं नाम राक्षसम् ॥३६॥ ततः कबन्धवचनाद्रामः सत्यपराक्रमः । ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः॥३७॥
तयोः समागमः पूर्व प्रीत्या हादों व्यजायत ॥ ३८॥ तृणवदिति । तस्य रावणस्य भाषितं तृणवत्, मत्वेति शेषः । तं च नैर्ऋतपुङ्गवम् अचिन्तयन्ती वैदेही अशोकवनिकां गता । तत्रैव स्थितेत्यर्थः ।
॥३२॥३३॥ निवर्तमान इति । अदृष्टेति च्छेदः। सीतामिति शेषः। सीतां गृधं चादृष्ट्वा प्रविव्यथ इत्यनयः ॥ ३४ ॥ रामानु-निवर्तमानः काकुत्स्थो Mऽदृष्ट्वा र पविण्यये । गृ इतं ततो दग्ध्वा रामः प्रियसख पितुरिति पाठः ॥ ३४ ॥ गभ्रमित्यादिसाश्चोक एकान्वयः । ततो वेदेही मार्गमाणो राघवः पितुः प्रियसखाप तहतं गृधं दग्ध्वा गोदावरी तद्वनोद्देशांश्चान्वचरत् । पुष्पितानित्यनेन पुष्पलोभेन किं सीताऽत्र गतेति मतिय॑ज्यते ॥ ३५॥ आसेदतुरित्यर्धमेकं
वाक्यम् । राघवाविति शेषः ॥ ३६ ॥ ३७॥ तयोरिति । तयोः रामसुग्रीवयोः, पूर्व दर्शनात् प्रागेव, हार्दः समागमः मानसः संबन्धः व्यजायत, प्रगृह्येति । सहसा बलात्कारेण ॥ २८-३१॥ अचिन्तयन्ती अगणयन्ती ॥ ३२-३७ ॥ तयोरित्यर्धम् । तयोः रामसुग्रीवयोः । समागमात्पूर्व दर्शनात्मागेव । हाः
For Private And Personal Use Only

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772