Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 736
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsu Gyanmandir की.का. बा.रा.म. वसनं पुरातनचीरवसनम् । अतो न पूर्वपदेन पौनरुक्त्यम् । करुणा दुःखम् । परदुःखदुःखित्वं हि करुणा॥५-७॥ साम्प्रतमिति । ताम्प्रतम् इदानीतु ॥३६४० त्वां समीक्ष्य, स्थितस्येति शेषः । प्रीतिः, जातेति शेषः । अनुत्तमेत्यनेन देवकार्यकरणहेतुत्वात् पूर्वमपि काचित् प्रीतिरासीदिति द्योत्यते ॥८॥ सर्वमित्यर्धम् । सुखं पञ्चवटीवासादिकृतम् । दुःखं सीताहरणजम् ॥ ९॥ यत्त्वयेत्यादिसार्घश्चोकषट्कमेकान्वयम् । ब्राह्मणार्थे ऋषिजनरक्षणार्थ, कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ॥ ७॥ साम्प्रतं सुसमृद्धार्थ समित्रगणबान्धवम् । समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ॥ ८॥ सर्व च सुखदुःखं ते विदितं मम राघव ॥ ९॥ यत्त्वया विपुलं प्राप्तं जनस्थानवधादि कम् । ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ॥ १०॥ रावणेन हृता भार्या बभूवेयमनिन्दिता । मारीचदर्शनं चैव सीतोन्मथनमेव च ॥११॥ कबन्धदर्शनं चैव पम्पाभिगमनं तथा । सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ॥ १२॥ मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च । विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ॥ १३॥ यथा वा दीपिता लङ्का प्रहृष्टैहरियूथपैः । सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥ १४॥ यथा विनिहतःसङ्ख्ये रावणो देवकण्टकः। समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः। सर्वं ममैतद्विदितं तपसा धर्मवत्सल ॥१५॥ अहमप्यत्र ते दमि वरं शत्रभृतां वर । अर्घ्यमद्य गृहाणेदमयोध्या श्वो गमिष्यसि ॥ १६ ॥ नियुक्तस्य तैयाचितस्य । अत एव रक्षितुः खरादिवघमुखेन पालयितुः, तव भार्या हृता बभूवेति यत् तच्चेति योजना । हृता इत्मीप्सिता । आशंसायां का। अतो न सीतोन्मथनमित्यनेन पौनरुक्त्यम् । वरः मृत्वानरजीवनादिः॥१०-१५॥ रामानु-पथा च निहतः मङ्खये रावणो देवकण्टकः इत्यतः पाम, समागमश्च त्रिदशेरिति लोको द्रष्टव्यः ॥ १५ ॥ अहमिति । वरं दद्मि ददामि । अत्र आश्रमे अद्य अर्घ्य पूजां गृहाणेति संबन्धः ॥ १६॥ साम्प्रतमिति । मम प्रीतिः, जातेति शेषः ॥ ८॥ ॥ सर्व ते सुखं दुःखं च विदितमित्येतत्प्रकाशयति-यत्त्वयेति । जनस्थानवासिना त्वया यद्विपुलं खरवधादिना दुःखं प्राप्तं तन्मया विदितम् ॥ १० ॥ मारीचदर्शनं, रावणस्य सीतापहारार्थमिति शेषः । सीतोन्मथनं सीताया राक्षसीभिलायो केशनम् ॥ ११॥ १२॥ चवतात्मजस्य कर्म समुद्रलइनलकादाहनादि ॥ १३ ॥ प्रहष्टहरियूथपेला दीपितेति यत् इन्द्रजिधानन्तरं कृतं तच विदितम् ॥ १५-२०॥ वा॥३६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772