Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 740
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पा.स.भः ॥ शब्दो कुलपरम्परोपलक्षको । पितृपितामहेभ्य आगतम् । उत्तरपदवृद्धिरापी । नावर्तयेत् नात् । कस्य भरतादन्यस्यैवेत्यर्थः ॥ १६॥ एवं भरते टी.यु.को. meenा जिते ज्ञाते तव किं कर्तव्यमित्यत्राह-सङ्गत्येति । सङ्गत्या अस्मत्सङ्गत्या । यद्यपि पूर्व सत्मिना न राज्यपालनमङ्गीकरोमीत्युक्तम् । तथापि चतुस. १२८ दशवर्षपर्यन्तं मदिरहातुरतया मदर्शनजहर्षप्रकर्षातिरेकेण त्वमभिषिक्तो भवेति मदुक्तिमङ्गीकरिष्यति किमिति भावः । भरतः मत्पीत्यर्थं पूर्व राज्य भारमङ्गीकृतवान् खलु । स्वयं श्रीमान् स्वाभाविकपारतन्व्यश्रीमान् । भवेदित्याशंसायां लिङ् । प्रशास्तु वसुधां कृत्वाम्, तातो मदभिषेकसंभ्रम सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् । प्रशास्तु वसुधां कृत्स्नामखिला रघुनन्दनः ॥ १७ ॥ तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर । यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ॥ ८॥ इति प्रतिसमादिष्टो हनुमान मारुतात्मजः । मानुषं धारयन रूपमयोध्यां त्वरितो ययौ ॥ १९ ॥ न लब्धवान् । अहं तु भरताभिषेकमहोत्सवमनुभवेयम् । अत एव ह्ययोध्याकाण्डेऽपि शनैर्जगाम सापेक्षः' इत्युक्तम् । भरताभिषेकदर्शनसापेक्ष इत्यर्थः । आखिलाम् खिलरहिताम्, समृद्धजनामित्यर्थः । कथमसौ भरणक्षम इत्यत्राह-रघुनन्दन इति । त्रैलोक्यभरणक्षमकुलोद्भूत इत्यर्थः ॥१७॥ रामानु-सङ्गस्या आनत्या ॥ १७ ॥ तस्येति । बुद्धि मत्सन्निधाने कथंचिद्राज्यमङ्गीकरिष्यतीति बुद्धिम्, व्यवसायं सर्वात्मना नाङ्गीकरिष्यतीति व्यवd सायंच, ज्ञात्वा अङ्गीकरिष्यति चेदस्माद्देशाद्यावरं न याताः स्म तावदागन्तुमईसि । अन्यथा नागच्छति भावः । अत एव हनुमानपि तस्य व्यव Kसायं ज्ञात्वा नागतवानिति ज्ञेयम् । केचित्तु भरतभावज्ञोऽपि रामः सर्वात्मना सुरक्तोऽपि राज्ञा परीक्षणीय इति लोके राजनीतिप्रवर्तनायैवमतिशङ्कावचन| मुक्तवान् । वस्तुतः स्वस्य झटिति गमने भरतस्य हर्ष उन्मस्तको भवेदिति । तस्मात्सत्त्वाय हनुमन्तं प्रेषितवान् । तदाशयज्ञो हनुमानपि रामागमन मुक्त्वा भरतेन सहैवागतवानित्याहुः ॥ १८॥ इतीति । प्रतिसमादिष्टः प्रतिकूलं समादिष्टः । अहृदयं समादिष्ट इत्यर्थः । ययौ यातुमुद्युक्तः ॥१९॥ कामेति । पितृपैतामह पितृपितामहेभ्य आगतम् । नावर्त येत नाकवेत् ॥ १६॥ तस्य राज्याकांक्षा चेत किं करिष्यसीत्याशय तमेव स्थापयामीत्याह-सङ्गत्येति ॥६६॥ सङ्गत्या चिरकालपरिचयेन राज्येनार्थी भवेत्तहि वसुधा प्रशास्त्विति सम्बन्धः ॥ १७-२०॥ स.-सङ्गया रिकाल गरि चपन कैकगीमङ्गल्या वा । यदि कैफेयीवत्वपमपि राउपेमार्थी भवेताह स ए वनुषा शास्तु, को पत्र कापि तपसा कालं मेष्याम इति शेवः ॥ १७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772