________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.स.भः ॥ शब्दो कुलपरम्परोपलक्षको । पितृपितामहेभ्य आगतम् । उत्तरपदवृद्धिरापी । नावर्तयेत् नात् । कस्य भरतादन्यस्यैवेत्यर्थः ॥ १६॥ एवं भरते टी.यु.को. meenा
जिते ज्ञाते तव किं कर्तव्यमित्यत्राह-सङ्गत्येति । सङ्गत्या अस्मत्सङ्गत्या । यद्यपि पूर्व सत्मिना न राज्यपालनमङ्गीकरोमीत्युक्तम् । तथापि चतुस. १२८ दशवर्षपर्यन्तं मदिरहातुरतया मदर्शनजहर्षप्रकर्षातिरेकेण त्वमभिषिक्तो भवेति मदुक्तिमङ्गीकरिष्यति किमिति भावः । भरतः मत्पीत्यर्थं पूर्व राज्य भारमङ्गीकृतवान् खलु । स्वयं श्रीमान् स्वाभाविकपारतन्व्यश्रीमान् । भवेदित्याशंसायां लिङ् । प्रशास्तु वसुधां कृत्वाम्, तातो मदभिषेकसंभ्रम
सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् । प्रशास्तु वसुधां कृत्स्नामखिला रघुनन्दनः ॥ १७ ॥ तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर । यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ॥ ८॥
इति प्रतिसमादिष्टो हनुमान मारुतात्मजः । मानुषं धारयन रूपमयोध्यां त्वरितो ययौ ॥ १९ ॥ न लब्धवान् । अहं तु भरताभिषेकमहोत्सवमनुभवेयम् । अत एव ह्ययोध्याकाण्डेऽपि शनैर्जगाम सापेक्षः' इत्युक्तम् । भरताभिषेकदर्शनसापेक्ष इत्यर्थः । आखिलाम् खिलरहिताम्, समृद्धजनामित्यर्थः । कथमसौ भरणक्षम इत्यत्राह-रघुनन्दन इति । त्रैलोक्यभरणक्षमकुलोद्भूत इत्यर्थः ॥१७॥ रामानु-सङ्गस्या आनत्या ॥ १७ ॥ तस्येति । बुद्धि मत्सन्निधाने कथंचिद्राज्यमङ्गीकरिष्यतीति बुद्धिम्, व्यवसायं सर्वात्मना नाङ्गीकरिष्यतीति व्यवd
सायंच, ज्ञात्वा अङ्गीकरिष्यति चेदस्माद्देशाद्यावरं न याताः स्म तावदागन्तुमईसि । अन्यथा नागच्छति भावः । अत एव हनुमानपि तस्य व्यव Kसायं ज्ञात्वा नागतवानिति ज्ञेयम् । केचित्तु भरतभावज्ञोऽपि रामः सर्वात्मना सुरक्तोऽपि राज्ञा परीक्षणीय इति लोके राजनीतिप्रवर्तनायैवमतिशङ्कावचन|
मुक्तवान् । वस्तुतः स्वस्य झटिति गमने भरतस्य हर्ष उन्मस्तको भवेदिति । तस्मात्सत्त्वाय हनुमन्तं प्रेषितवान् । तदाशयज्ञो हनुमानपि रामागमन मुक्त्वा भरतेन सहैवागतवानित्याहुः ॥ १८॥ इतीति । प्रतिसमादिष्टः प्रतिकूलं समादिष्टः । अहृदयं समादिष्ट इत्यर्थः । ययौ यातुमुद्युक्तः ॥१९॥ कामेति । पितृपैतामह पितृपितामहेभ्य आगतम् । नावर्त येत नाकवेत् ॥ १६॥ तस्य राज्याकांक्षा चेत किं करिष्यसीत्याशय तमेव स्थापयामीत्याह-सङ्गत्येति ॥६६॥ सङ्गत्या चिरकालपरिचयेन राज्येनार्थी भवेत्तहि वसुधा प्रशास्त्विति सम्बन्धः ॥ १७-२०॥ स.-सङ्गया रिकाल गरि चपन कैकगीमङ्गल्या वा । यदि कैफेयीवत्वपमपि राउपेमार्थी भवेताह स ए वनुषा शास्तु, को पत्र कापि तपसा कालं मेष्याम इति शेवः ॥ १७॥
For Private And Personal Use Only