SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अथेति । अथ उद्योगानन्तरम् । वेगेन जिघृक्षन इवेत्यन्वयः ॥२०॥ लवयित्वेत्यादिश्लोकद्वयमेकान्वयम् । पितृपथं स्वपितृपथम्, वायुमार्गमित्यर्थः। भुजगेन्द्रालयमिति गङ्गायमुनासङ्गमविशेषणम् ॥ २०-२३॥ पञ्चमी पञ्चमीसम्बन्धिनीम्, अद्य रजनीम् एता रजनीम् उषित्वा । निर्गतमिति शेषः। अथोत्पपात वेगेन हनुमान मारुतात्मजः । गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ॥ २०॥ लकयित्वा पितृपथं भुजगेन्द्रालयं शुभम् । गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च। शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ॥२१॥ स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ॥२२॥ सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः। सहसीतः ससौमित्रिः सत्वांकुशलमब्रवीत् ॥२३॥ पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः। भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ॥ २४॥ एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरूहः । उत्पपात महावेगो वेगवानविचारयन् ॥ २५॥ सोऽपश्य द्रामतीर्थं च नदी वालुकिनी तथा। गोमती तां च सोऽपश्यद्भीमं सालवनं तथा। प्रजाश्च बहुसाहस्राः स्फीतान् जन पदानपि ॥२६॥ स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः । आससाद दुमान् फुल्लान् नन्दिग्रामसमीपगान् ॥२७॥ स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलंकृतान् । सुराधिपस्योपवने यथा चैत्ररथे दुमान् ॥ २८॥ भरद्वाजाभ्यनुज्ञातम् । प्रातरिति शेषः । अद्यैव अचिरेणेव ॥२४॥ सम्प्रहृष्टतनूरुहः। सकललोकानन्दकारिरामप्रत्यागमनं मया श्रावयितव्यं लब्धमित्य स्मादेतोरितिभावः । महापेगः महावेगस्वभावः । वेगवान् तादात्विकवेगवान् । अविचारयन मार्गस्थवनगिरिनदीसौन्दर्यादिकमगणयन्निति भावः ॥२५॥ माऽपश्यदित्यादिसार्घश्लोकमेकं वाक्यम् । रामतीर्थ परशुरामतीर्थम् । तां प्रसिद्धाम् । प्रजाः कोसलजनपदस्था॥२६॥ स गत्वेत्यादिश्लोकद्वयमेकान्वयम् ।। लयित्वेत्यादि । पितृपथं वायुपथम् । विहगेन्द्रालयं पक्षीन्द्राणां सञ्चारस्थानम् । विहगेन्द्रालय शुभम इति पाठः । मध्यं मार्गमध्यस्थितम्, गङ्गायमुनयोस्सन्नि पातं प्रयागम् ॥२१-२३॥ पक्षमीमिति । पञ्चमी पश्चमीसम्बन्धिनीम् । अद्यरजनीम् पता रजनीम उषित्वा प्रातः भरद्वाजाभ्यनुज्ञातं समायान्तं रामम् अद्येव अचिरेणेव द्रक्ष्यसीत्यर्थः ॥ २४ ॥ संप्रष्टतनूरुहः सकलजगदानन्दकारिरघुनाथप्रत्यागमनं मया श्रावयितम्पमित्यस्माद्धेतोरिति भावः । अविचारयन, अध्व श्रिममिति शेषः ॥ २५ ॥२६॥ स गत्वेत्यादिश्लोकद्वयमेकं वाक्यम् । सुराधिपस्योपबने नन्दनवने । चैत्ररथे कुबेरोद्याने ॥ २७-३३ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy