Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 738
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun yanmandir पा.रा.म.HI ॥३६५॥ अथ भरतं प्रति हनुमत्प्रेषणमष्टाविंशत्युत्तरशततमे-अयोध्यां त्विति । अर्धमेकं वाक्यम् । समालोक्य समालोच्येत्यर्थः । आश्रमस्थस्य तदवलोकना टी.यु.कां. सम्भवात् । चिन्तयामास, कर्तव्यमिति शेषः॥१॥ जानीहीत्यर्धम् । नृपतिमन्दिरे जनः मात्रादिः ॥ २ ॥ गहनगोचरं वनचारिणम् ॥ ३॥ गुहाया निवेदनस्य प्रयोजनमाह-श्रुत्वा विति । विगतज्वरं मद्विश्वेषचिन्ताज्वररहितं यथा तथा भविष्यतीति क्रियाविशेषणम् । आत्मसमः हीनजातिमन । अयोध्यां तु समालोक्य चिन्तयामास राघवः । चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥१॥ जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ॥२॥ गृङ्गिबेरपुर प्राप्य गुहं गहनगोचरम् । निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥३॥ श्रुत्वा तु मां कुशलिनमरोग विगतज्वरम् । भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥४॥ अयोध्याया श्च ते मार्ग प्रवृत्तिं भरतस्य च । निवेदयिष्यति प्रीतो निषादाधिपतिर्मुहः ॥५॥ भरतस्तु त्वया वाच्यः कुशलं वचनान्मम । सिद्धार्थ शंस मां तस्मै सभार्य सहलक्ष्मणम् ॥६॥ हरणं चापि वैदेह्या रावणेन बलीयसा ॥ ७ ॥ सुग्रीवेण च संसगै वालिनश्च वधं रणे। मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ॥ ८॥ लवयित्वा महातोय मापगापतिमव्ययम् । उपयानं समुद्रस्य सागरस्य च दर्शनम् ॥ ९॥ यथा च कारितः सेतू रावणश्च यथा हतः। वरदान महेन्द्रेण ब्रह्मणा वरुणेन च ॥ १०॥ विक्ष्य प्रेमातिशयेन गुहमिक्ष्वाकुकुलीनममन्यत ॥ ४॥ अयोध्यायाश्चेति । प्रवृत्तिं वृत्तान्तम् ॥५॥ भरतस्त्विति । सिद्धार्थ निव्यूडपितृवचनपरिपालन रूपप्रयोजनम् ॥६॥ हरणमित्यादिश्लोकपञ्चकमेकान्वयम् । रणे सुग्रीववालिनोर्युदे । वालिनो वधः इत्यर्थः । यथा चेति । महातोयम् अव्ययम्। अयोध्या स्विति । समालोक्य भरद्वाजाश्रमे विमानादवतरणसमय इति भावः । सुप्रविादीनां सम्पक शिष्टाचारप्रदर्शनाय सुहृष्टरूपतदाकारज्ञानाय च पूर्व हनुमत्प्रेषणम् । अत एव पामे पवम्यामेव विसृष्टहनुमत्प्रवेशसमये भरतवर्णनमेवं कृतम्-'अग्निप्रवेशस्योद्योगकाले चातुरनागमात् । न्यवेदयत्तदा तस्मै श्रीरामा गमनोत्सवम् ।।" इति ॥१॥२॥ गहन गोचरं वनगोचरम् । कुशलं मदीयं मम वचनाद्ब्रहीति सम्बन्धः ॥ ३-५॥ सिद्धार्थं निर्मूढपितृवचनपरिपालनरूपप्रयोजनम् ॥६॥७॥ यथा चाधिगता अस्वलितव्रता यथा दृष्टेत्यर्थः ॥ ८॥ उपयानं वानरसेनया समागमनम्, सागरस्य दिव्यरूपधारिणो दर्शनम् ॥२॥ वरदानमिति । CH०६५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772