Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaithong
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥३६७॥
स
फुल्लान् फुल्लपुष्पान् । स्त्रीभिः सपुत्रदैश्च, स्त्रीबालवृद्धाविशेषेण सर्वेषामानन्दकरत्वादिति भावः। सुराधिपस्य उपवने नन्दनवने, चैत्ररथे च स्थितान्टी .यु.का. दुमान् यथा तत्सदृशानित्यर्थः ॥२७॥२८॥ कोशमाचे वित्यादिश्वोकपञ्चकमेकान्वयम् । क्रोशमा घटिकाद्वयमात्रे, घटिकाइयगन्तव्यभूमौ । कोश लक्षणमुक्तं ज्योतिपदर्पणे-“यवोदरैरङ्गुलमष्टसङ्ख्थैर्हस्तोऽङ्गले पड्डणितेश्चतुर्भिः।हस्तैश्चतुभिर्भवतीह दण्डः कोशः सहस्रद्वितयेन तेषाम् ॥” इति । दीनं । क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् । ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥२९॥ जटिलं मलदिग्धाऊँ भ्रातृव्यसनकर्शितम् । फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥ ३० ॥ समुन्नतजटाभारं वल्कलाजिनवास सम् । नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥३१॥ पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् । चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥ ३२ ॥ उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः। बलमुख्यैश्च युक्तैश्च काषाया
म्बरधारिभिः ॥३३॥ न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् । परि भोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥३४॥ रामादर्शनेन । दान्तं बहिरिन्द्रियनिग्रहशालिनम् ॥२९॥३०॥ समुन्नतजटाभारमिति । पूर्व जटावत्त्वोक्तिः, अत्र तदारस्य समुन्नतत्वोक्तिरिति वैषम्यम् । वल्कलाजिनवाससमित्युत्तरीयोक्तिः। अतश्चीरकृष्णाजिनाम्बरमित्यनेन न पुनरुक्तिः । नियतं नियतवाचम् । भावितात्मानं ध्यातात्मानमिति मनो नियमोक्तिः ॥ ३१ ॥ ते पूर्व रामेण दत्ते । चातुर्वर्ण्यस्य चतुर्वर्णरूपस्य । स्वार्थे ष्यभ् । लोकस्य जनस्य । युक्तैः सन्नः। “योगः सन्नहनोपायच्यान सङ्गतियुक्तिषु" इत्यमरः ॥ ३२ ॥ बलमुख्यैः बलाध्यक्षः। काषायाम्बरधारिभिः “यथा राजा तथा प्रजाः" इति न्यायादिति भावः ॥३३॥ भ्रातृवियोगाद्भरतस्य वल्कलादिधारणमस्तु, अमात्यादीनां तत् किनिमित्तमित्याशय तत्र कारणमाह-न हीति । राजपुत्रं भरतं परि वर्ज यित्वा भोक्तुं समीचीनवस्त्राभरणादीन्यनुभवितुम्, न व्यवस्यन्ति व्यवसायं न कुर्वन्ति । “अपपरी वर्जने " इति परेः कर्मप्रवचनीयसंज्ञा । आचार्याः| प्राहुः-परि परितो वर्तमाना अपि पौराः भरतं भोक्तम् अनुभवितुम्, द्रष्टुमिति यावत् । न व्यवस्यन्ति व्यवसायं न कुर्वन्ति । तद्दर्शने निराशा ॥३६७॥ भवन्तीत्यर्थः । तत्र हेतुमाह राजपुत्रमिति । रामविरहानन्तरक्षणे मृतस्य पुत्रः खल्वयम् । अद्य रामानाममने किमयमस्माभिर्लभ्यत इति भावः । वातवियोगाद्भरतस्य वल्कलादिधारणमस्तु, अमात्यादीनां तु किंनिमित्नमित्याशच तब कारणमाह-नहीति । अमात्यादयः धर्मवत्सलाः पौराः, तेन राजपुत्रं ॥
For Private And Personal Use Only

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772