Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 735
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir नियतकरणत्रयः ॥१॥ स इत्यादिसायश्लोक एकान्वयः । सुभिक्षानामयम्, भिक्ष्यन्त इति भिक्षाः अन्नानि, भिक्षाणां समृद्धिः सुभिक्षम् । समृद्धावव्ययी। Mभावः । आमयस्याभावोऽनामयम् । प्रसज्यप्रतिषेधेऽपि समासस्येष्टत्वात्साधुः । सुभिक्षं चानामयं चेति विग्रहः । अनामयम् आरोग्यम् । “अनामयं स्यादारोग्यम्" इत्यमरः । युक्तः प्रजापालने समाहितः॥२॥ प्रहष्टवत् प्रहृष्टम् । क्रियाविशेषणम् । स्मितपूर्वम्, सर्वज्ञोऽप्यमानान इस पृच्छतीति सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् । शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे। कच्चिच्च युक्तो भरतो जीव न्त्यपि च मातरः॥२॥ एवमुक्तस्तु रामेण भरद्वाजो महामुनिः । प्रत्युवाच रघुश्रेष्ठं स्मितपूर्व प्रहृष्टवत् ॥३॥ पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते। पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ॥ ४ ॥ त्वां पुराचीरवसनं प्रविशन्तं महावनम् । स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् । पदातिं त्यक्तसर्वस्वं पितुर्वचन कारिणम् ॥ ५॥ सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् । दृष्ट्वा तु करुणा पूर्व ममासीत् समितिञ्जय ॥ ६॥ स्मितम् । यद्वा किं भरतः प्रजापालनसन्तुष्टो वर्तत इति प्रश्नसारं मत्वा परतन्त्रे तस्मिन् कथमित्थं संभवतीति स्मितकरणम् ॥३॥ अत एव तदनु रूपमुत्तरयति-पङ्केति । नानाभावात्पदिग्धत्तम् । नानाभावेऽपि नित्यानुष्ठानं दीक्षितपत् गौणसानेन । खानाभावे निमित्तमाह-जटिल इति । जटिलःजटावान् । पिच्छादित्वादिलच । जटिलानां वारुणसानं निषिद्धमिति भावः । “कथं न्वपररात्रेषु सरयूमवगाहते" इत्यायुक्तिस्तु कादाचित्क सानपरत्वेऽप्युपपद्यते । यदा सदा अनास्तृतभूमिशयनादिना वा तादृशत्वम् । एवं व्रतनिष्ठो भरतस्ते पादुके राज्याय पुरस्कृत्य त्वां प्रतीक्षते, त्वदा गमनाकाझ्या वर्तत इत्यर्थः । कच्चिच्च युक्तो भरत इत्यस्योत्तरमुक्त्वा, जीवन्त्यपि च मातर इत्यस्योत्तरमाह-सर्व चेति । तव गृहे यद्यदस्ति तत्सर्वम्, कुशलं क्षेमयुक्तम् । जीवन्त्यपि चेति समुच्चाय्य पृष्टाः सर्वे मातृपरिचारकादयो जीवन्तीत्यर्थः ॥ ४॥ त्वां पुरेत्यादिश्लोकत्रयमेकं वाक्यम् । पुराचीर स इत्यादि । सुभिक्षानामयं मुभिक्षम् अनाना समृद्धिः । समृद्धावव्ययीभावः । सुभिक्ष चानामयं चेति विग्रहः । युक्तः समाहितः । प्रजापालन इत्यर्थः ॥२॥ एवमिति । स्मितपूर्व प्रत्युवाच सर्वज्ञोऽपि भगवान अजानन्निव मां पृच्छतीति स्मितकारणम् । प्रहष्टवत भद्दष्टवान् ॥ ३-७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772