Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 733
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पुरम् पतदित्यन्वयः॥५०॥ एषा सेति । यूपमालिनी इक्ष्वाकुभिस्तीरे यागानन्तरं कीर्त्यर्थं शिलाभिः कृतयूपवतीत्यर्थः ॥ ११॥ एषा सेति । अयोध्यामिति, उद्दिश्यति शेषः । विमानस्याकाशगतत्वेन दूरस्था अपि गङ्गाङ्गिवेरपुरसरय्वयोध्या दृष्टा इति बोध्यम् । भरद्वाजाश्रमे हि तदा एषा सा दृश्यते सीते सरयू!पमालिनी । नानातरुशताकीर्णा सम्प्रपुष्पितकानना ॥५१॥ एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम । अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥५२॥ ततस्ते वानराः सर्वे राक्षसश्च विभीषणः । उत्पत्योत्पत्य ददृशुस्ता पुरीं शुभदर्शनाम् ॥ ५३ ॥ ततस्तु तां पाण्डुरहर्म्यमालिनी विशाल कक्ष्या गजवाजिसङ्खलाम् । पुरीमयोध्या ददृशुः प्लवङ्गमाः पुरी महेन्द्रस्य यथाऽमरावतीम् ॥ ५४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड़िशत्युत्तरशततमः सर्गः ॥ १२६ ॥ पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः । भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥१॥ स्थितिः ॥५२॥५३॥ सतस्त्विति । पाण्डुरेत्यादिस्वभावोक्तिः॥५४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने पड़िशत्युत्तरशततमः सर्गः ॥ १२६॥ अथ भरद्वाजाश्रमवास:-पूर्ण इति । पूर्णे, चैत्रशुद्धपञ्चम्यामयोध्यातो निर्गमनम् । तदारभ्या चतुर्दशवर्षे पूर्णे सति पञ्चम्यां चैत्रशुद्धपञ्चम्याम । तथा हि-चैत्रशुद्धपञ्चम्यां निर्गमः । तद्राव्यां तमसातीरे निवासः। षष्ठयां शृङ्गिबेरपुरे । सप्तम्यां वन स्पतिमूले । अष्टम्यां भरद्वाजाश्रमे । नवम्यां यमुनातीरे । दशम्यां रामश्चित्रकूटं गमिष्यतीति गुहचारमुखेन विदितवृत्तान्तस्य सुमन्त्रस्य सायाह्ने अयोध्या अनसूया ॥ ४५-५१ ॥ एषेति । प्रणामम, अयोध्या प्रतीति शेषः ॥ ५२-५४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्या युद्धकाण्ड व्याख्यायां पद्विशत्युत्तरशततमः सर्गः ॥ १२६ ॥ " पूर्ण चतुर्दशे वर्षे पञ्चम्या लक्ष्मणाप्रजः । भरद्वाजाश्रम प्राप्य" इत्यनेनेदं प्रतिपाद्यते-फाल्गुनपूर्णिमाया। सुवेलारोहणम । अत्र प्रमाणम् " ततोऽस्तमगमत्सूर्यम्सन्ध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तन" इति वचनम् । ततोऽपरेयुः कृष्णपक्षप्रथमायो ) युद्धस्य प्रारम्भः, तम्यामेव रात्री नागपाशबन्धमोक्षो । द्वितीयायां धूम्राक्षवधः। तृतीयायो वजदंष्ट्रस्य वधः। चतुथ्यौ मकराक्षस्थ वधः। वस्तुतस्तु दशम्यामेव २१८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772