Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वमिति शेषः । वानरैश्चाभ्यनुज्ञाताः, यूयमिति मेषः । मम चापि प्रिय कार्यमयोध्यादर्शनेन चेत्यत्र भवतीभिरिदि शेषः ॥ ३०॥ तारयेत्यायत्रयमेकान्वयम् । नेपथ्यम् अलङ्कारम् । विधिपूर्वेण मङ्गलालम्भनादिविधिपूर्वकमित्यर्थः । अबालकाणाहानादिना दिनमेकं गतमित्याहुः। प्रदक्षिणं कृत्वा, विमानस्यति शेषः। प्रादक्षिण्येन गमनमात्रमत्र विवक्षितम् । अतिविपुलस्य तस्य सद्यः प्रदक्षिणासम्भवात् ॥ ३२ ॥ ताभिरिति । उत्थितमित्यनेन तारागमनपर्यन्तं भूमी तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् । अध्यारोहन विमानं तत् सीतादर्शनकांक्षया ॥ ३२॥ ताभिः सहोत्थितं शीव्र विमानं प्रेक्ष्य राघवः । ऋश्यमूकसमीपे तु वैदेही पुनरब्रवीत् ॥३३॥ दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः । ऋश्यमूको गिरि श्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥३४॥ अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः । समयश्च कृतः सीते वधार्थ वालिनो मया ॥३५॥ एषा सा दृश्यते पम्पा नलिनी चित्रकानना। त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥ ३६॥ अत्रयोजनबाहुश्च कबन्धो निहतो मया ॥ ३७॥ दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः। यत्र युद्धं महदत्तं
तव हेतोर्विलासिनि । रावणस्य नृशंसस्य जटायोश्च महात्मनः॥३८॥ विमानं स्थितमिति ज्ञायते ॥ ३३ ॥ ३४ ॥ समयः सङ्केतः ॥ ३५ ॥ विललाप । लिडुत्तमैकवचनम् ॥ ३६॥ ३७॥ दृश्यते चेत्यादिसालोकी त्वरेति सम्बन्धः ॥ २७-३२ ॥ ताभिरिनि । नाभिस्सहोत्थितमित्यनेन चतुया किष्किन्धायामुषित्वा पक्षम्या नतः प्रस्थानमित्यवगम्यते । उपरि पञ्चम्या भरद्वाजाश्रमप्रवेशस्य वक्ष्यमाणत्वात् ।। ३३-३५ ॥ एषेति । नलिनी पद्मिनी । विललाप व्यलपम् ॥३५॥ ३७॥ वनस्पतिः जटायुनिवासभूतो न्यग्रोधः।
स०-अध्यारोहन । ननु पूर्व रामस्य ना-पानचनसमये रामदर्शनाचे विमाननालीता सीतां प्रति तब पतिश्चेत्र जीवति ताई नेद विमान वा बहेदिति सरमावाक्येन पुष्पकस्याविषयावाहकववियमोपल्या कामत्र ताराया विमानारोहणमिति चेत् ! उच्यते-सरमावाक्यं न सीतापा विजापास्कारेण विपने यानारोहनिषेधपरम, किन्तु इश्वमानरामस्य मरगे तवाशुनिस्वेन नेदं त्वामावदित्यपरम् । यदा उक्तनिय माजीकारेऽपि न क्षतिः । तारपा रामापासुनीवपतिकवेन या विमानारोहसम्मगत् । “पत्रिम्पविधवा " इति स्मृतेः पुत्रेण वा तस्याः अविधदात्वं बोध्यम् ॥ ३२॥
For Private And Personal Use Only

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772