________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वमिति शेषः । वानरैश्चाभ्यनुज्ञाताः, यूयमिति मेषः । मम चापि प्रिय कार्यमयोध्यादर्शनेन चेत्यत्र भवतीभिरिदि शेषः ॥ ३०॥ तारयेत्यायत्रयमेकान्वयम् । नेपथ्यम् अलङ्कारम् । विधिपूर्वेण मङ्गलालम्भनादिविधिपूर्वकमित्यर्थः । अबालकाणाहानादिना दिनमेकं गतमित्याहुः। प्रदक्षिणं कृत्वा, विमानस्यति शेषः। प्रादक्षिण्येन गमनमात्रमत्र विवक्षितम् । अतिविपुलस्य तस्य सद्यः प्रदक्षिणासम्भवात् ॥ ३२ ॥ ताभिरिति । उत्थितमित्यनेन तारागमनपर्यन्तं भूमी तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् । अध्यारोहन विमानं तत् सीतादर्शनकांक्षया ॥ ३२॥ ताभिः सहोत्थितं शीव्र विमानं प्रेक्ष्य राघवः । ऋश्यमूकसमीपे तु वैदेही पुनरब्रवीत् ॥३३॥ दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः । ऋश्यमूको गिरि श्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥३४॥ अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः । समयश्च कृतः सीते वधार्थ वालिनो मया ॥३५॥ एषा सा दृश्यते पम्पा नलिनी चित्रकानना। त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥ ३६॥ अत्रयोजनबाहुश्च कबन्धो निहतो मया ॥ ३७॥ दृश्यते च जनस्थाने सीते श्रीमान् वनस्पतिः। यत्र युद्धं महदत्तं
तव हेतोर्विलासिनि । रावणस्य नृशंसस्य जटायोश्च महात्मनः॥३८॥ विमानं स्थितमिति ज्ञायते ॥ ३३ ॥ ३४ ॥ समयः सङ्केतः ॥ ३५ ॥ विललाप । लिडुत्तमैकवचनम् ॥ ३६॥ ३७॥ दृश्यते चेत्यादिसालोकी त्वरेति सम्बन्धः ॥ २७-३२ ॥ ताभिरिनि । नाभिस्सहोत्थितमित्यनेन चतुया किष्किन्धायामुषित्वा पक्षम्या नतः प्रस्थानमित्यवगम्यते । उपरि पञ्चम्या भरद्वाजाश्रमप्रवेशस्य वक्ष्यमाणत्वात् ।। ३३-३५ ॥ एषेति । नलिनी पद्मिनी । विललाप व्यलपम् ॥३५॥ ३७॥ वनस्पतिः जटायुनिवासभूतो न्यग्रोधः।
स०-अध्यारोहन । ननु पूर्व रामस्य ना-पानचनसमये रामदर्शनाचे विमाननालीता सीतां प्रति तब पतिश्चेत्र जीवति ताई नेद विमान वा बहेदिति सरमावाक्येन पुष्पकस्याविषयावाहकववियमोपल्या कामत्र ताराया विमानारोहणमिति चेत् ! उच्यते-सरमावाक्यं न सीतापा विजापास्कारेण विपने यानारोहनिषेधपरम, किन्तु इश्वमानरामस्य मरगे तवाशुनिस्वेन नेदं त्वामावदित्यपरम् । यदा उक्तनिय माजीकारेऽपि न क्षतिः । तारपा रामापासुनीवपतिकवेन या विमानारोहसम्मगत् । “पत्रिम्पविधवा " इति स्मृतेः पुत्रेण वा तस्याः अविधदात्वं बोध्यम् ॥ ३२॥
For Private And Personal Use Only