________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा
चा-रा.भू.
टी.यु.का. स. १२६
मेकं वाक्यम् । श्रीमान् वनस्पतिः जटायुनिवासभूतो वटः । तस्य श्रीमत्त्वं महात्मना जटायुषाऽधिष्ठितत्वात् ।। ३८ ॥ खरश्चेत्यादिसाश्चोक एका न्वयः। तत् पञ्चवटीति प्रसिद्धम् ॥३९॥४०॥ एषा गोदावरीति । अयमेव पाठः सम्यक् । एपा मन्दाकिनीति पाठे-अगस्त्याश्रमसमीपे मन्दाकि नीति काचिन्नद्यस्तीति ज्ञेयम् । एतच्लोकात्पूर्व पर्णशालेति श्लोकः पठनीयः॥४१॥ रामानु०-एषा गोदावरी रम्योत पाटः सम्पछ । एषा मन्दाकिनीति पाठे अग
खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिहागैः । एतत्तदाश्रमपदमस्माकं वर वर्णिनि ॥३९॥ पर्णशाला तथा चित्रा दृश्यते शुभदर्शना। यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥ ४०॥ एषा गोदावरी रम्या प्रसन्नसलिला शिवा । अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ॥४१॥ दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः॥४२॥ वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् । उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः॥४३॥ अस्मिन् देशे महाकायो विराधो निहतो मया ॥४४॥ एते हि तापसावासा दृश्यन्ते तनु मध्यमे। अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः । अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥४५॥ असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। यत्र मा केकयीपुत्रःप्रसादयितुमागतः॥४६॥ एषा सा यमुना दूरादृश्यते चित्र कानना ॥ ४७॥ भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ १८ ॥ एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।
नानाद्विजगणाकीणों सम्प्रपुष्पितकानना॥४९॥ शुङ्गिवेरपुरं चैतद् गुहो यत्र समागतः॥५०॥ स्त्याश्रमसमीपे मन्दाकिनीसंज्ञा काचिनद्यस्तीत्यवगन्तव्यम् ॥ ४१ ॥ दीप्तश्चेत्यर्धम् ॥ ४२ ॥ वैदेहीति । पुराणि शत्रुशरीराणि शत्रुपुराणि वा दारयतीति पुरन्दरः M॥ १३ ॥ अस्मिन्देश इत्यर्धम् ॥४४॥ एते हीत्यादिसाश्लोक एकान्वयः । तापसावासाः, अस्माभिर्दश वर्षाणि यत्रोषितमिति भावः । तापसी Mअनसूया ॥ ४५ ॥ ४६॥ एषा सेत्यर्धम्॥ १७॥ भरद्वाजेत्यर्धम् । यत्र भरद्वाजाश्रमः, पूर्व दृष्ट इति शेषः । श्रीमान् एष प्रदेशः प्रकाशते । अदूर
वर्तितया सम्यक दृश्यते ॥ १८॥ एषा त्रिपथमेति । वखणिनीति सीतासम्बोधनम् ॥ १९ ॥ अङ्गिवेरपुरमित्यर्धम् । यत्र गुहः समागतः तच्छृङ्गिवर पत्र बनस्पतिसमीपे ॥३८-४५॥ दीप्तति । वेदेहि रयते इत्युत्तरेण सम्बन्धः । पुरन्दरः पुराणि शत्रुशरीराणि शत्रुपुराणि वा दारपतीति तथा ॥४२-४४॥ तापसी|
For Private And Personal Use Only