Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.
.
१३६१
सीतया निमित्तभूतरा, सीताप्रियार्थमित्यर्थः ॥२३॥ तथा त्वमपीति । अत्र याहीति विपरिणामेन संबन्धः अभित्वरस्व । किष्किन्धायां विलम्बो न लाटी.यु.का. कार्य इत्यर्थः ॥२४॥ एवमुक्त इति । सः समावृतो वानराधिपतिरुक्ता इत्यन्वयः ॥२५॥ प्रविश्येति । अर्धमेकं वाक्यम् । प्रवेशः सुग्रीवस्यैव, न तु
स. १२५ वानराणाम् ।भापत अभाषत ॥२६॥ नारीभिःखीभिः सह अनुज्ञाता, अयोध्यागमनं प्रतीति शेषः । त्वं च वानरखियश्चानुज्ञाता इत्यर्थः । नारीणामिति
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल । अमित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ॥२४॥ एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा । वानराधिपतिः श्रीमांस्तैश्च सर्वेः समावृतः॥२५॥ प्रविश्यान्तःपुरं शीघ्रं तारामुद्रीक्ष्य भाषत ॥ २६ ॥ प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् । राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥२७॥ त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्या दर्शयिष्यामः सर्वा दशरथस्त्रियः॥२८॥ सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ।। २९ ॥ सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वेश्च वानरैः । मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ ३० ॥ प्रवेशं चापि रामस्य पौरजानपदैः
सह । विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥३१॥ पाठे तृतीयार्थे षष्ठी ॥२७॥ गृह्य गृहीत्वा, आनीयेति यावत् । दर्शयिष्यामः द्रक्ष्यामः । दशरथस्त्रियः दशरथस्त्रियश्च ॥ २८॥ सुग्रीवस्यति । सर्वाङ्ग शोभनेत्यनेन पूर्व स्वयमलंकृतवतीति गम्यते॥२९॥सुग्रीवेणेत्यादिश्लोकदयमेकान्वयम् । सुग्रीवेण सर्वानरैः स्वस्वभर्तृभिनिरैः सह, अयोध्यां गन्तुमभ्यनु ज्ञाताः, यूयमिति शेषः । न केवलं सुग्रीवानुज्ञामा मत्प्रियायै च भवतीभिरागन्तव्यमित्याह-मम चापीति । अयोध्यादर्शनेन मम यत्मियं तद्भवतीभिः सहागत्य कार्यमित्यर्थः । रामस्य प्रवेशं च दशरथस्य स्त्रीणां विभूतिम् ऐश्वर्य च, द्रक्ष्याम इति शेषः ॥ ३० ॥ ३१ ॥ रामानु-सुग्रीवेणाभ्यनुज्ञाताः, प्रिये इत्यादि । वानराणां नारीभिस्सह त्वम् अभ्यनुज्ञाता अतः वानरयोषितः गृह्य गच्छापः अयोध्या दशरथस्त्रियश्च दर्शयिष्यामः द्रश्यामा, त्वममि
4
॥३६॥
For Private And Personal Use Only

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772