Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भ. महोदधेः । दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः ॥ यावत्स्थास्यन्ति तरखो यावदेव च मेदिनी । यावत्सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः॥ टी.पु.का. ३६०॥
सानं दानं जपः श्राद्धं भविष्यत्यक्षयं ततः । स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति ॥ इत्युक्त्वा भगवान् वाचं परिष्वज्य च राघवम् । सनन्दी सगणोस.
रुदस्तत्रैवान्तरधीयत ॥” इति । पाने पुराणेऽपि रामः पुष्पकादवरुह्य महादेवं प्रतिष्ठापितवान्, सोऽस्मै प्रसन्नोऽभूदित्युच्यते । एतादृशपुराणवचनानुसारे, Nणायं श्लोको लिङ्गप्रतिष्ठा बोधयतीति । मैवम्-उक्तदोषविस्तारात्, इतिहासो हि परिग्रहातिशयात्, ग्रन्थसौष्ठवाच्च "इतिहासपुराणं पञ्चमम्" इत्यादी
लोकः । अतः परम एतत्कुक्षौ इति शोकः । अतः परम् सेतुबन्ध इति श्लोकः । अतः परम् अत्र पूर्व महादेवः इति श्लोकः । एवं पाठक्रमः ॥ १७॥ १८॥ स्मरणादेव लिनस्य दिनपापं प्रणश्यति ॥ इत्युक्त्वा भगवान् साक्षात्परिचय च राधम् । सनन्दी समणो रुद्रस्तत्रैवान्तरधीयत ॥ " इति । स्कान्द सेतुमाहात्म्ये त्रिचत्वारिंशेऽध्याये-"रावणस्य सदा विना यस्पाप। मयि विषते । तस्य मे निष्कृति बृत रावणस्य वधस्य च । यत्कृत्वा तेन पापेन मुम्पेयं मुनिपुवाः ॥ मुनव ऊचुः स पनत जगनाथ जगदक्षाल्वर । सर्वलोकोपकारार्थ कुरु राम शिवार्चनम् ॥ गन्धमादन।
ङ्गेऽस्मिन्महापुष्पे विमुक्तिदे । शिवलिङ्गं प्रतिष्ठान्य लोकसंग्रहकाम्यया । कुरा राम दशमीक्षपदोधापनुतये ॥ लिङ्गस्थापनजं पुरुष चतुर्वकोऽपि भाषितुम् । न शक्रोति स तैर्व किपुनर्मनुजेश्वराः ॥" इत्यारम्प मध्ये हनुमत्प्रेषणादिप्रकारमुक्या सुमुहूर्ते किञ्चिदवकाशमासादयति हनुमति चिरायति च "राम राम महाबाहो कालो याति हि साम्प्रतम । जानक्या यकृत लिङ्गं सैकतं लीलया विभो । तटिय स्थापयस्वाथ महालिजमनुत्तमम् ॥ इत्येवं सहितो रामः सीतया सह सत्वरम् । मुनिभिः सहितः प्रीत्या कृतकौतुकमाल: ।। पेटमासे सिते पक्षे सतम्या बुबह स्तयोः । होरान्ते च व्यतीपात कन्याचन्द्रे षे रखो । दशयोगे महा पुष्ये गन्धमादनपर्वते । सेतुमध्ये महादेवं लिङ्गरूपधरं हरम ॥ ईशान कविक्सन गडाचन्द्रकलाधरम् । रामो ३ स्थापयामास शिवलिङ्ग मनुत्तमम् ।। लिस्थं पूजयामास राघवस्तं स ईश्वरम् । लिवरथः स महादेवः पार्वत्या सह शंकरः । प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ॥ सर्वलोकशरण्याप राधवाय महात्मने । त्वयाऽत्र स्थापित लिङ्ग ये पश्यति ॥ महापातकयुक्ताश्च तेषां पापं प्रणश्यति । सर्याप्पपि हि पापानि धनुष्कोटी निमअनात् ।। दर्शनाद्रामलिङ्गस्थ पातकानि महामत्यपि । विलयं यान्ति राजेन्द्र रामचन्द्र न संशषः । प्रादादेवं हि रामाय बरं पूर्णाव शङ्करः ॥" इत्यादि । मनसमय एवाह भूतपतिप्रतिष्ठापनम् । अत्र सेतुमूने पूर्व सेनुसन्धान विभुमहादेवः मम रामस्य प्रसादमकरोत् मरस्थापितत्वेनात्र स्थितोऽभूत् । सेतोमिविनतासिद्धी समुद्र प्रसादानन्तरं शिवस्थापन रामेण कृतमिति । गम्यते । अत्र स्थळे महात्मनः सागरस्य तीर्थ संतुनिर्माणमूलप्रदेशत्वासेतुबन्ध इति यातं भविष्यतीति शेषः । ' इति । इदं तु पुरागानालोकनमूलमित्युपेश्यम् । तीर्थस्तु-'महदिति जलम्, तड्पी देवो महादेवः समुद्रः । तदाह वैजयन्ती-" गम्भीर गहने रत्न गहरं शरण वपुः । स्नेहः निश्च मइच्छुद वारुणं सर्वतोमुखम् । पाता स्वादु दिन्यं च तानि पञ्चदशासु च ।" इति । यहा महादेवभूतिजन्यतमत्वात्सम इस्प महादेवशब्देमात्र समुद्र बोच्यते । पूर्व सेतुबन्धापूर्वम् । प्रसादमकरोत् जोरि सेतुधारणरूपमकरोत् । यदा प्रसादं स्तमजिधानरूपम् “ दर्शयामास चात्मानं समुद्रः सरितां पतिः" स्युक्तावान् महादेवः समुद्र एव' इति व्यारक्ष्यो । सोऽपि तन्माननीयः । केचित्तु-अत्रका अभिन्न अपुतहा सुवर्ग तो ऊरू यस्याः सा तवा तत्सम्बुद्धिः, हे सीते! अम्महादेवो वरून इति म्याचक्षाणा नोदाइतजयनपवलोका वाम्महादेव इत्येकपदोपरि परिदर्शितलाइसा उदाहतवपुराणश्राणविकला दुराग्रहहगृहीतास्ततो ववभागकरूगपात्रतां सोदवापि रामस्य सदाशिवप्रसाद स्वरसतः पयपद्यायातमवय विधुशेखरमवमन्यन्त ॥३०॥ इत्युपेक्ष्याः । - यन्छौ यनिस्मृतना प्रवरोदकेन तीर्थन मध्यविभूतेन शिवः शिवोऽभून् । सेसे पुनाजगदिदं पदणाम्भः सद्यः पुनाति सहचन्द्रललामकोकान् ॥" इत्यादिभागवतादादतपुरागेषु च " लोक समहकाम्यया " इत्यायुक्तेश्च लीले राघवस्येति सर्व चतुरखम् ॥ १७॥
For Private And Personal Use Only

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772