Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
LL
मकरोत् 'सागरं शोषयिष्यामि इति कुपितस्य मे प्रसादं प्रसत्रत्वम् अकरोत् । " प्रसादस्तु प्रसन्नता इत्यमरः । न त्वत्र रुद्रो महादेवः । तेन पूर्व प्रसादकरणानुक्तेः । पूर्वोक्तानामेव ह्यत्रानुवादः कृतः । न चाङ्गदेन विकटनिरसनस्य पूर्वमनुक्तत्वेऽपि यथाऽनुवादात्तत्सिद्धिः तथाऽत्रापि भविष्यतीति वाच्यम्, तद्वदत्राविरोधाभावात् । उपलभ्यते हि विरोधः । तथाहि तत्र प्रसादः किं सेतुनिर्माणकाले वा, पुनरागमनकाले वा ? नाथप्रसारणभावात् पूर्वमापसे महादेवाः समुदावाच न द्वितीयः पूर्वशब्दविरोधात् । न च पूर्वमित्यस्य पूर्वकल्प इत्यर्थं इति वाच्यम्, आत्मानं मानुषं मन्ये " इति वदता सुग्रीवादिसन्निधौ स्वस्य विष्ण्ववतारत्व योतकवृत्तानानीच पुनस्तनांपयत् किं व अतिपूर्वकारिसे पराम चितम्, न तु पूर्वकल्पकृत सेतुपरामर्शित्वम् । तस्य सद्भावेऽप्यन्तरितत्वसम्भवात् । ननु पुराणान्तरानुसारात्तदर्थपरत्वं युक्तम् । तथा हि कूर्मपुराणे'सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास वै लिङ्गं पूजयामास राघवः । तस्य देवो महादेवः पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ॥ ये त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः । महापातकसंयुक्तास्तेषां पापं विनश्यति ॥ अन्यानि चैव पापानि तीरे तत्र | महादेवाष्टमूर्तिष्यन्यतमत्वान्महादेवशब्देन समुद्र एवोच्यने । पूर्वं सेतुबन्धात्पूर्वम् । प्रसादमकरोत् जलोपरि सेतुधारणरूपं प्रसादमकरोत् । यद्वा प्रसादं सन्निधान रूपम्। " दर्शयामास चात्मानं समुद्रः सरितां पतिः " इत्युक्तत्वान्महादेवः समुद्र एव । अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् इत्यतः परं हिरण्यनाभमिति स्वन्नामस्मरणादहम् । तथा अनुगृहाण एवं यथा स्यात्सन्ततं स्मृतिः । रामः रावणोऽयं महापापी गोत्राह्मणरचे रतः । नित्यं वै परदारार्थी वैदिकाचारदूषकः ॥ एतद्मामात्सहत्याएँ यदपं प्रतिपद्यते । तद सर्वतीर्थेषु स्नानेनापि न नश्यति || अनम्यस्य लुम्बस्य मूर्खस्याशास्त्रवेदिनः । भूमिराकम्यते येन सोऽपि स्यातादृशः क्षणात् ॥ संदेशं कृतयुगे त्रेतायां गृहमेव च । द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे ॥ त | देशविशुद्धपर्यमत्र सन्निहितस्सदा । मयाऽत्र स्थापितेतिमुक्तिप्रदो ॥ श्रीकृष्णः इति रामस्य सहावा तथा संयुतम् । कृताञ्जलिर्दाशरथिं प्रहसन्परमेश्वरः ॥ श्रीमहादेवः सर्वभृत्सर्वभूतस्थः सर्वात्मा सर्ववत्सलः । त्वमेव राम विश्वात्मन् विडम्बयसि लीलया || त्वद्वाक्यमेव धार्य मे तथाप्यार्य महाविमो यदुक्त तत्तथैवास्तु स्वनाम्ना स्थाप] पेह माम् ॥ इत्युक्त्वा तं परिक्रम्य प्रणम्याथ ययौ हरः । सखे पश्यन्ति ये लिङ्गं रामनाथ इति श्रुतम् । ततः संसारिणो न स्युः सत्यं सत्यं वदाम्यहम् || सेतुबन्धस्थित लिङ्गं ये सेवन्ते स कड़ी महापातकक्षाद्रा मुध्यते नाच संशयः ॥ कुरुक्षेत्रे यजेयज्ञानश्वमेवादिकान्तम् । गत्फलं लभते सयः सेतुलिङ्गस्य दर्शनात् ॥ अमश्याश्यसमिद्वर्णो योऽननिरमलो गृही । यो बनी चरिरंसुः स्वायत्तयोऽमेक्षभुग्भवेत् ॥ एते सर्वे च पापिष्ठा दम्मात्स्वाश्रमदूषकाः । दृट्वा रामेश्वरं लिङ्ग सद्यः पूता भवन्ति हि ॥ काय तु तुलानानं यः कुर्यानिधो भवेत्तस्य कृतार्थस्य रामेश्वरनिरीक्षणम् ॥ "इयादि । कूर्मपुराणे देकोनविंशेऽध्याये" सेतुमध्ये महादेवमीशानं कुचिवाससम् स्थापयामास स्थि नयागास रात्रः ॥ तस्य देवो महादेवः पार्श्वया सह शङ्करः । प्रत्यक्षमेत्र मगवान् दत्तवान् वरमुत्तमम् ॥ त्वया स्थापित लिङ्गं द्रश्यन्तीह द्विजातयः । महापातकसंयुक्तास्तेषां पापं विनय || अन्यानि चैव पापानि स्नातस्थान महोदवी || दर्शनादेव स्पि नाशं यान्ति न संशयः । यावस्थास्यन्ति गिरयो यावदेव च मेदिनी । यात्र सेतुश्च तावच स्थास्याम्यप्यतिरोहितः ॥ स्नानं दाने तपः श्राद्धं भविष्यत्यक्षय महत्
For Private And Personal Use Only
Acharya Shri Kalassagarsuri Gyanmandir
"

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772