Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू.
एष इति । सागरे सगरखानिते । सलिलेति क्षीरोदादिव्यावृत्तिः । एष सेतुः नलसेतुः नलबद्धः । “षिञ् बन्धने" इति धातुः । एतेन नलसेतुः सेतुरित्युक्त्या ३५९॥ पूर्वकल्पकृत सेत्वन्तरं व्यावर्त्यते इति प्रत्युक्तम् । पूर्वमेव सेतुसत्त्वे पुनः सेतुकरणवैयर्थ्यात् ॥ १२ ॥ पश्येति । अपारं मध्ये द्वीपभूत पाररहितम् ॥ १३ ॥ रामानु० - शङ्खशुक्तिनिषेवित्तमित्यतः परं हिरण्यनाभमिति श्लोकः । अतः परम् एतत्कुक्षाविति श्लोकः अतः परं सेतुबन्धः इति श्लोकः । अतः परम् अत्र पूर्व महादेवः प्रसादमकरोदिभुः
एष सेतुर्मया बद्धः सागरे सलिलार्णवे । तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १२ ॥ पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् । अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ १३ ॥ हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि । विश्रमार्थ हनुमतो. भित्त्वा सागरमुत्थितम् ॥ १४ ॥ एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ १५ ॥ एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः । सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् । एतत् पवित्रं परमं महापातक नाशनम् ॥ १६ ॥ अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ॥ १७ ॥
इत्येवं पाठक्रमः ॥ १३ ॥ हिरण्येति । हिरण्यनाभं मैनाकम् ॥ १४ ॥ एतदित्यर्धम् । कुक्षौ मध्ये । सेतूपरीति शेषः । स्कन्धावारनिवेशनं स्कन्धावारनिवे शनरूपस्थानम् 1 स्कन्धावारः शिविरम् ॥ १५ ॥ एतत्त्वित्यादिसार्धश्लोकमेकं वाक्यम् । पूजितं पूजितुमर्हम् । पूर्व सेतोर्दक्षिणकोटिरुक्ता, अत्रो त्तरकोटिरिति ज्ञेयम् । अनुगृहाति - एतदिति । पवित्रं पावनम्, महापातकनाशनं च, भविष्यतीति शेषः ॥ १६ ॥ एवं लङ्कामारभ्य सेतुबन्धपर्यन्त मुक्त्वा ततः उत्तरे दर्भशयनस्थानं निर्दिशति - अत्र पूर्वमिति । महादेव इति समुद्रराज उच्यते, औचित्यात् । प्रभुः समुद्रजलाधिष्ठाता । प्रसाद रात्रिम् ॥ ११ ॥ एषः नलसेतुः सेतुनिर्माणे नलः कारणमिति कथनार्थं नलसेतुरित्युक्तम् ॥ १२ ॥ १३ ॥ हिरण्यनाभं हिरण्यनाभनामानं मैनाकम् ॥ १४ ॥ कुक्षी मध्यप्रदेशे । स्कन्धावारनिवेशनं सेनानिवासस्थानम् ॥ १६ ॥ एतदिति । तीर्थ पुण्यक्षेत्रम् । सेतुबन्ध इति ख्यातं सेतुनिर्माणमूलप्रदेशत्वात्सेतुबन्ध इति प्रसिद्धम् ॥ १६ ॥ अत्र पूर्वमिति । महादेवः महादतेि जलं तद्रूपो देवः महादेवः समुद्रः । तथा च वैजयन्ती " स्नेहं स्निहां महच्छुद्धं वारुणं सर्वतोमुखम् " इति । यद्वा स० [अब तीरे पूर्व सेतुबन्धप्रारम्भसमये महादेवः पूजितस्सम् प्रसादं निर्विघ्नं सेतुसमा सिवायुपयोग्यनुग्रहम् अकरोत् । तत्स्थलं सीतायै प्रदर्श्य विमानादवतीर्थं तत्र विस्थापन रामश्चकार । क्षेत्रस्य नेत्रत्वाकरप्रार्थना युक्ता । अतः पूर्वमिः युक्तिरनुग्रहमात्रविषविणी । नतु प्रतिष्ठापनपरेति मन्तव्यम् । यथोक्तमानेयपुराणे एकोत्तराशीत्यध्याये" बन्योऽस्मि कृतकृत्योऽस्मि पूज्योऽस्मि पुरुषोत्तम । यद द्राक्षं सुदुर्दर्श स्वद्रूपं योगिपुङ्गवैः ॥ खदाइया मया पूर्व त्वद्भक्तिविमुखं हरे। शेवं पाशुपतं सच्छास्त्रं प्रवर्तितम् । तदिदानीं महापापं दिव्यरूपस्य दर्शनात् । सर्व विनष्टमेवेश तव राम प्रसादतः ॥ तरेयमेव
For Private And Personal Use Only
डी.पु.की. सं० १२६
1134911

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772