Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
San Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भ.
॥३५८०
स
१२५
प्रियात्प्रियतरमिति । सीतालाभः प्रियम्, भरतदर्शनं प्रियाप्रियम् , भवद्भिः सह पुरप्रवेशः प्रियात्प्रियतरमित्यर्थः॥२४॥२५॥ तत इति । शीघ्र शीघ्रगटो .यु.कां. मिति विमानविशेषणम् । त्वरनिति सुग्रीवविशेषणात्॥२६॥आसनं वाहनम्॥२७॥ ययाविति । हंसयुक्तेन प्रतिमारूपहंसयुक्तेन । प्रतीतः श्लाषितः॥२८॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः । अब्रवीद्राघवः श्रीमान ससुग्रीवविभीषणान् ॥ २३ ॥ प्रियात् प्रिय तरं लब्धं यदहं ससुहृज्जनः। सर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ २४ ॥ क्षिप्रमारोह सुग्रीव विमानं वानरैः सह । त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ २५॥ ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया। अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ॥ २६ ॥ तेष्वारूढेषु सर्वेषु कौवेरं परमासनम् । राघवेणाभ्यनुज्ञात मुत्पपात विहायसम् ॥ २७॥ ययौ तेन विमानेन हंसयुक्तेन भास्वता । प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ २८ ॥ ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः । यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ॥ २९॥ इत्यार्षे
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥ ते सर्व इति । यथासुखमसम्बाधमिति पदद्वयेन दिव्यस्य पुष्पकस्य अपेक्षितावकाशप्रदत्वं गम्यते॥२९॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाल्याने युद्धकाण्डव्याख्याने पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥ प्रियादिति । प्रियात्मियतरं कृतकृत्यस्य ममायोध्याप्रवेशः नियम, तत्र स्वजनैः भरतादिभिः सहितो भवद्भिस्सह अभिषेकमीतिमनुभविष्यामीत्वतत्ततोऽपि प्रियतरमित्यर्थः ॥२४-२७ ॥ हंसयुक्तेन अत्र ईसशब्देन इंसबद्ब्रह्मवाहकत्वाकारेण निर्मिता हंसा उच्यन्ते । प्रष्ट हष्टरोमा । प्रतीतः प्रष्टचेताः ॥२८॥ असंबाधमित्यनेन विमानस्य वैपुल्यमुक्तम ॥२९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व युद्धकाण्डव्याख्यापो पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२॥
स०-खगतेन विमानेन इति पाठः । जगतेन आकाशगतेन । हंसयुक्तेन वाहकावेन निर्मितहंसप्रतिमायुक्तेन । सुन्दरकाण्डे राक्षसपिशाचादीनां तबादकोक्तिस्तु लीलया रावणनियुक्तराक्षसादीनपेक्ष्य । वनुतस्तु तविमान देवस्यैव ताशशक्तिमावेन खेष्ठपवान्यनिरपेक्षेण गतिरिति ज्ञेयम् । प्रतीतः प्रसिदः ॥ २८ ॥
॥३५८०
For Private And Personal Use Only

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772