Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
%
समतया प्रदाने अधिकानां कोपप्रसङ्गादिति भावः ॥१३॥ तत इत्यादिलोकद्वयमेकान्वयम् । ततः पूजानन्तरम् । ततः पूजादर्शनादेव हेतोरिति ततः शन्दद्वययोजना । लजमानां सदस्यङ्कारोहणाय लज्जन्तीम् । रामेणाक्षारोपणं च स्त्रीसहायरहितत्वात् । धनुष्मता रामधनुशरिणा ॥ १२-१४॥ ततस्तान पूजितान् दृष्ट्वा रत्नैरर्थेश्च यूथपान् । आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ १२ ॥ अथैनादाय वैदेही लज्जमानां यशस्विनीम् । लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १३॥ अब्रवीच विमानस्थः पूजयन् सर्व वानरान् । सुग्रीवं च महावीर्य काकुत्स्थः सविभीषणम् ॥१४॥ मित्रकार्य कृतमिदं भवद्भिनिरोत्तमाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥१५॥ यत्तु कार्य वयस्येन सुहृदा वा परन्तप । कृतं सुग्रीव तत् सर्व भवताऽधर्म भीरुणा ॥१६॥ किष्किन्ध प्रतियाह्याशु स्वसैन्येनाभिसंवृतः॥१७॥ स्वराज्ये वस लङ्कायां मया दत्ते विभीषण। न त्वा धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥१८॥ अयोध्या प्रतियास्यामि राजधानी पितुर्मम । अभ्यनुज्ञातु मिच्छामि सर्वांश्चामन्त्रयामि वः ॥१९॥ एवमुक्तास्तु रामेण वानरास्ते महाबलाः । ऊचुःप्राञ्जलयोरामं राक्षसश्च विभीषणः ॥२०॥ अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् । उद्युक्ता विचरिष्यामो वनानि नगराणि च
॥२१ ॥ दृष्ट्वा त्वामभिषेकाई कौसल्यामभिवाद्य च । अचिरेणागमिष्यामः स्वान गृहान् नृपतेः सुत ॥२२॥ अब्रवीच्छेत्यत्र संग्रहेणोक्तं विवृणोति-मित्रेत्यादिना । वानरान् प्रत्याह-मित्रेति ॥ १५ ॥ सुग्रीवं प्रत्याह-यत्त्वित्यादिना । सुहृदा शोभन हृदयेन । वाशब्द एवकारार्थः । अधर्मभीरुणेति च्छेदः ॥ १६ ॥ १७॥ विभीषणं प्रत्याइ-स्वति । स्वराज्ये वस । न तु परकीयं रावणवदाक्रमितव्यम् । अतो जनस्थानरक्षिणः समानेतव्या इति भावः ॥ १८-२०॥ अयोध्यामिति । उद्युक्ताः सारधानाः, जनपदपीडामकुर्वन्त इत्यर्थः ।। २१-२३ ॥ मशं परिकल्प्येत्यर्थः ॥ ११-१५ ॥ यत्तु कार्यमिति । अधर्मभीरुणेति छेदः ॥ १६॥१७॥ न त्वां धर्षयितुं शक्काः, त्वयि मत्प्रसादादिति भावः ॥ १८॥ अभ्यतु | ज्ञातुमिच्छामि, भवद्भिरिति शेषः ॥ १९-२१॥ अभिषेकार्दै त्वां दृष्ट्रा तदेव सर्वेषामस्माकं मातरं कौसल्पामभिवाद्य च ॥ २२ ॥ २३ ॥
%
-
%
For Private And Personal Use Only

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772