SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org LL मकरोत् 'सागरं शोषयिष्यामि इति कुपितस्य मे प्रसादं प्रसत्रत्वम् अकरोत् । " प्रसादस्तु प्रसन्नता इत्यमरः । न त्वत्र रुद्रो महादेवः । तेन पूर्व प्रसादकरणानुक्तेः । पूर्वोक्तानामेव ह्यत्रानुवादः कृतः । न चाङ्गदेन विकटनिरसनस्य पूर्वमनुक्तत्वेऽपि यथाऽनुवादात्तत्सिद्धिः तथाऽत्रापि भविष्यतीति वाच्यम्, तद्वदत्राविरोधाभावात् । उपलभ्यते हि विरोधः । तथाहि तत्र प्रसादः किं सेतुनिर्माणकाले वा, पुनरागमनकाले वा ? नाथप्रसारणभावात् पूर्वमापसे महादेवाः समुदावाच न द्वितीयः पूर्वशब्दविरोधात् । न च पूर्वमित्यस्य पूर्वकल्प इत्यर्थं इति वाच्यम्, आत्मानं मानुषं मन्ये " इति वदता सुग्रीवादिसन्निधौ स्वस्य विष्ण्ववतारत्व योतकवृत्तानानीच पुनस्तनांपयत् किं व अतिपूर्वकारिसे पराम चितम्, न तु पूर्वकल्पकृत सेतुपरामर्शित्वम् । तस्य सद्भावेऽप्यन्तरितत्वसम्भवात् । ननु पुराणान्तरानुसारात्तदर्थपरत्वं युक्तम् । तथा हि कूर्मपुराणे'सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास वै लिङ्गं पूजयामास राघवः । तस्य देवो महादेवः पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ॥ ये त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः । महापातकसंयुक्तास्तेषां पापं विनश्यति ॥ अन्यानि चैव पापानि तीरे तत्र | महादेवाष्टमूर्तिष्यन्यतमत्वान्महादेवशब्देन समुद्र एवोच्यने । पूर्वं सेतुबन्धात्पूर्वम् । प्रसादमकरोत् जलोपरि सेतुधारणरूपं प्रसादमकरोत् । यद्वा प्रसादं सन्निधान रूपम्। " दर्शयामास चात्मानं समुद्रः सरितां पतिः " इत्युक्तत्वान्महादेवः समुद्र एव । अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् इत्यतः परं हिरण्यनाभमिति स्वन्नामस्मरणादहम् । तथा अनुगृहाण एवं यथा स्यात्सन्ततं स्मृतिः । रामः रावणोऽयं महापापी गोत्राह्मणरचे रतः । नित्यं वै परदारार्थी वैदिकाचारदूषकः ॥ एतद्मामात्सहत्याएँ यदपं प्रतिपद्यते । तद सर्वतीर्थेषु स्नानेनापि न नश्यति || अनम्यस्य लुम्बस्य मूर्खस्याशास्त्रवेदिनः । भूमिराकम्यते येन सोऽपि स्यातादृशः क्षणात् ॥ संदेशं कृतयुगे त्रेतायां गृहमेव च । द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे ॥ त | देशविशुद्धपर्यमत्र सन्निहितस्सदा । मयाऽत्र स्थापितेतिमुक्तिप्रदो ॥ श्रीकृष्णः इति रामस्य सहावा तथा संयुतम् । कृताञ्जलिर्दाशरथिं प्रहसन्परमेश्वरः ॥ श्रीमहादेवः सर्वभृत्सर्वभूतस्थः सर्वात्मा सर्ववत्सलः । त्वमेव राम विश्वात्मन् विडम्बयसि लीलया || त्वद्वाक्यमेव धार्य मे तथाप्यार्य महाविमो यदुक्त तत्तथैवास्तु स्वनाम्ना स्थाप] पेह माम् ॥ इत्युक्त्वा तं परिक्रम्य प्रणम्याथ ययौ हरः । सखे पश्यन्ति ये लिङ्गं रामनाथ इति श्रुतम् । ततः संसारिणो न स्युः सत्यं सत्यं वदाम्यहम् || सेतुबन्धस्थित लिङ्गं ये सेवन्ते स कड़ी महापातकक्षाद्रा मुध्यते नाच संशयः ॥ कुरुक्षेत्रे यजेयज्ञानश्वमेवादिकान्तम् । गत्फलं लभते सयः सेतुलिङ्गस्य दर्शनात् ॥ अमश्याश्यसमिद्वर्णो योऽननिरमलो गृही । यो बनी चरिरंसुः स्वायत्तयोऽमेक्षभुग्भवेत् ॥ एते सर्वे च पापिष्ठा दम्मात्स्वाश्रमदूषकाः । दृट्वा रामेश्वरं लिङ्ग सद्यः पूता भवन्ति हि ॥ काय तु तुलानानं यः कुर्यानिधो भवेत्तस्य कृतार्थस्य रामेश्वरनिरीक्षणम् ॥ "इयादि । कूर्मपुराणे देकोनविंशेऽध्याये" सेतुमध्ये महादेवमीशानं कुचिवाससम् स्थापयामास स्थि नयागास रात्रः ॥ तस्य देवो महादेवः पार्श्वया सह शङ्करः । प्रत्यक्षमेत्र मगवान् दत्तवान् वरमुत्तमम् ॥ त्वया स्थापित लिङ्गं द्रश्यन्तीह द्विजातयः । महापातकसंयुक्तास्तेषां पापं विनय || अन्यानि चैव पापानि स्नातस्थान महोदवी || दर्शनादेव स्पि नाशं यान्ति न संशयः । यावस्थास्यन्ति गिरयो यावदेव च मेदिनी । यात्र सेतुश्च तावच स्थास्याम्यप्यतिरोहितः ॥ स्नानं दाने तपः श्राद्धं भविष्यत्यक्षय महत् For Private And Personal Use Only Acharya Shri Kalassagarsuri Gyanmandir "
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy