________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा . ॥३५६॥
भक्त्या । प्रसादयामि प्रार्थयामि ॥ १६॥ १७॥ उपशृण्वताम् उपशृण्वत्सु । भावलक्षणे षष्ठी ॥ १८॥ साचिव्येन साहाय्पेन । चटाभिः पौरुषैःटी .य.का. सर्वात्मना पूजित इत्यन्वयः ॥ १९ ॥ न खल्वेतदित्यादिश्लोकदयमेकान्वयम् । विभीषणवचनाकरणे हेतुमाह-तं विति । वरायां हेतुमाइ-शिरसेतिमा १२४ ॥२०॥२१॥ कौसल्यामिति । अत्रापि द्रष्टुं त्वरते मे मन इति संबध्यते। पौरांश्चतनयैः सहेत्यत्र पौरव तनयशब्दोऽन्वेति॥२२॥उपस्थापयेति । द्वित्रदिना
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् । रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ १८॥ पूजितोऽहं त्वया सौम्य साचिव्येन परन्तप । सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ १९॥ न खल्वेतन्न कुर्यां ते वचनं राक्षसे श्वर । तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः । मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः॥२०॥ शिरसा याचतो यस्य वचनं न कृतं मया ॥२१॥ कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् । गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ २२॥ उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर । कृतकार्यस्य मे वासः कथं स्विदिह सम्मतः॥२३॥ अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण । मन्युन खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥२४॥ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः। तं विमानं समादाय तूर्ण प्रतिनिवर्तत ॥२५॥ ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदि
कम् । कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २६॥ न्यत्र स्थातव्यमित्यस्योत्तरमाह-कृतेति । निर्वर्तितचतुर्दशवर्षप्रवाजनस्य कृतकार्यस्य मे इह लङ्कायां वासः सम्मतः कथं स्वित् ? न सम्मत इत्यर्थः अन्यथा भरतस्याग्निप्रवेशादिति भावः ॥२३॥ अनुजानाहीति । पूजितोऽस्मि, विमानप्रदानेनेति शेषः । प्रदत्तत्वेन स्वत्वादुत्तरत्र कुबेराय प्रेषयिष्यति । मन्युः दैन्यम्, कोपो वा “मन्युदैन्ये क्रती कृषि" इत्यमरः । त्वरितम् उक्तप्रकारेण त्वरावन्तं मामिति सम्बन्धः । यदा त्वरितं यथा भवति तथा अनु३५६॥ नानये अनुमति कारये ॥ २४ ॥ राघवस्य वचः श्रुत्वेत्यादिशोकचतुष्टयमेकं वाक्यम् । प्रतिनिवर्तत प्रतिन्यवर्तत । काञ्चनचित्राङ्गम् काञ्चनमय विधिना विहिताम् । उद्यताम नहूना सक्रियो मे मम सकाशात गुहाणेति सम्बन्धः॥१७-२१॥ कौसल्या चेति । अत्रापि द्रष्ट स्वरते मन इत्यनुपज्यते ॥ २२-२६॥SI
For Private And Personal Use Only