SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir अयोध्याम् आगतः प्राप्तः अयमयोध्यामार्गः तेन क्षिप्रं तां प्रतिगच्छामीत्यर्थः । परमदुर्गमः अतिदूरत्वादिति भावः ॥ ८ ॥ मार्गस्य परमदुर्गमत्व | मात्रं परिहर्तुमाह-एवमुक्तस्त्विति ॥ ९ ॥ अह्ना त्वामित्यादिसार्धश्लोकत्रयमेकान्वयम् । किं रावणेन चौर्येणापहृतमित्यत्राह - आहृतं निर्जित्येति ॥ १० ॥ ॥ ११ ॥ तर्हि कुबेराय समागताय तत्किमर्थं न दत्तमित्यत्राह त्वदर्थ इति । त्वदर्थे त्वद्गमनार्थे। पालितमिति । न दत्तमित्यर्थः । यद्वा त्वदर्थे त्वत्पूजार्थ एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥ ९ ॥ अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज । पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ॥ १० ॥ मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् । हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ॥ ११ ॥ त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम । तदिदं मेघसङ्काशं विमानमिह तिष्ठति ॥ १२ ॥ तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ १३ ॥ अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥ १४ ॥ वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् । लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५॥ अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि । प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्रणः ॥ १६ ॥ सत्क्रियां विहितां तावदगृहाण त्वं मयोद्यताम् । प्रणयाद्बहुमानाच्च सोह्रदेन च राधव । प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १७ ॥ मेव । मेघसङ्काशमिति वेगे दृष्टान्तः ||१२|| १३ || स्नानाकरणे द्विदस्थितिं याचते-अहं त इत्यादिना । चतुःश्लोक्येकान्वया । गुणान् भक्त्यादि गुणान् ॥ १४ ॥ १५ ॥ सर्वकामैः भूषणादिभिः । विहितां मया कृताम्। उद्यताम्, इतः परं नोद्योगः कार्यः, येन विलम्बः स्यात्, किं तु पूर्वमेव समुयुक्तामित्यः । निर्वन्धदोषं परिहरति प्रणयादिति । प्रणयात् मद्वाक्यमवश्यं श्रोष्यतीति विस्रम्भात् । बहुमानात् त्वत्कृतलालनात् । सौहृदेन णानि ॥ २-११ ॥ तदिदमिति । लङ्कायां वर्तमानस्यापि पुष्पकस्यात्युन्नतत्वेन वहिःस्थितैरपि दृश्यमानत्वादिदमिति प्रत्यक्षनिर्देशः ॥ १२-१६ ॥ विहितां शास्त्र स० [प्रीतियुक्तस्य विहितो ससैन्यः समुद्रणः । सत्क्रियां राम मे तावत् । इति पाठ: । हे राम ! प्रीतियुकस्य पुरुषस्य शास्त्रविहितां मया उद्यतां कार्यतया उयुक्तां सत्क्रियाम् । मे अव्ययन् । मतः गृहाण । ने ममेति वा । न च रामेत्यस्यामन्त्रितत्वेनाविद्यमानवसनापदखेन पदात्परत्वाभावात्कयं म हत्यादेश इति वाच्यम्, सत्क्रियः नितिपद स्परत्वेना देशसम्भवात् ॥ ११ ॥ १७ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy